स्वर खोजें

अथर्ववेद में सूक्त-७२ के 3 संदर्भ मिले

देवता : इन्द्रः ऋषि : परुच्छेपः छन्द : अत्यष्टिः स्वर : सूक्त-७२

विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्व: सनिष्यवः पृथक्। तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि। इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥


देवता : इन्द्रः ऋषि : परुच्छेपः छन्द : अत्यष्टिः स्वर : सूक्त-७२

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः। यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि। आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥


देवता : इन्द्रः ऋषि : परुच्छेपः छन्द : अत्यष्टिः स्वर : सूक्त-७२

उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः। यदिन्द्र हन्तवे मृधो वृषा वज्रिं चिकेतसि। आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥