स्वर खोजें

अथर्ववेद में सूक्त-२ के 74 संदर्भ मिले

देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

न्यूषु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः। नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥


देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः। शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥


देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना। इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥


देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः। सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥


देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते। यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥


देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा। नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥


देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी। त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥


देवता : इन्द्रः ऋषि : सव्यः छन्द : जगती स्वर : सूक्त-२१

त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः। षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः। तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

आपो न देवीरुप यन्ति होत्रियमव पश्यन्ति विततं यथा रजः। प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः। असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया। सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥


देवता : इन्द्रः ऋषि : गोतमः छन्द : जगती स्वर : सूक्त-२५

बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि। ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥


देवता : इन्द्रः ऋषि : अष्टकः छन्द : त्रिष्टुप् स्वर : सूक्त-२५

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम्। इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥