विशिष्ट खोज

स्थापित परिणाम

  • ऋग्वेद में कृष्णा के 27 संदर्भ मिले
  • सामवेद में कृष्णा के 6 संदर्भ मिले
  • अथर्ववेद में कृष्णा के 12 संदर्भ मिले
कृष्णा के 45 सन्दर्भ मिले Page 3 of 3

Atharvaveda/12/1/11

देवता: भूमिः ऋषि: अथर्वा छन्द: त्रयवसाना षट्पदा विराडष्टिः स्वर: भूमि सूक्त

गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु। बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्। अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥


Atharvaveda/12/2/53

देवता: अग्निः ऋषि: भृगुः छन्द: त्रिष्टुप् स्वर: यक्ष्मारोगनाशन सूक्त

अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः। माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥


Atharvaveda/12/3/54

देवता: स्वर्गः, ओदनः, अग्निः ऋषि: यमः छन्द: त्रिष्टुप् स्वर: स्वर्गौदन सूक्त

तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्नन्यवर्णाम्। अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥


Atharvaveda/13/3/26

देवता: रोहितः, आदित्यः, अध्यात्मम् ऋषि: ब्रह्मा छन्द: अनुष्टुप् स्वर: अध्यात्म सूक्त

कृष्णायाः पुत्रो अर्जुनो रात्र्या वत्सोजायत। स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥


Atharvaveda/18/4/34

देवता: त्रिष्टुप् ऋषि: यम, मन्त्रोक्त छन्द: अथर्वा स्वर: पितृमेध सूक्त

एनीर्धानाहरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते। तिलवत्साऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्पुरन्तीः ॥