वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अरुणो वैतहव्यः छन्द: जगती स्वर: निषादः काण्ड:

वा꣡तो꣢पजूत इषि꣣तो꣢꣫ वशा꣣ꣳ अ꣡नु तृ꣣षु꣢꣫ यदन्ना꣣ वे꣡वि꣢षद्वि꣣ति꣡ष्ठ꣢से । आ꣡ ते꣢ यतन्ते र꣣थ्यो꣢३꣱य꣢था꣣ पृ꣢थ꣣क्श꣡र्धा꣢ꣳस्यग्ने अ꣣ज꣡र꣢स्य꣣ ध꣡क्ष꣢तः ॥९८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वातोपजूत इषितो वशाꣳ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो३यथा पृथक्शर्धाꣳस्यग्ने अजरस्य धक्षतः ॥९८३॥

मन्त्र उच्चारण
पद पाठ

वा꣡तो꣢꣯पजूतः । वा꣡त꣢꣯ । उ꣣पजूतः । इषि꣢तः । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । तृ꣣षु꣢ । यत् । अ꣡न्ना꣢꣯ । वे꣡वि꣢꣯षत् । वि꣡ति꣡ष्ठ꣢से । वि꣣ । ति꣡ष्ठ꣢꣯से । आ । ते꣣ । यतन्ते । रथ्यः꣢ । य꣡था꣢꣯ । पृ꣡थ꣢꣯क् । श꣡र्धा꣢꣯ꣳसि । अग्ने । अज꣡र꣢स्य । अ꣣ । ज꣡र꣢꣯स्य । ध꣡क्ष꣢꣯तः ॥९८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 983 | (कौथोम) 3 » 2 » 7 » 2 | (रानायाणीय) 6 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

हे (अग्ने) भौतिक अग्नि ! (वातोपजूतः) वायु से कम्पित किया हुआ, (वशान् अनु) अभीष्ट वनस्पतियों को लक्ष्य करके (इषितः) प्रेरित हुआ तू (तृषु) तुरन्त (यत्) जब (अन्ना) अन्नों अर्थात् भक्ष्य वनस्पति आदियों में (वेविषत्) व्याप्त होता हुआ (वितिष्ठसे) इधर-उधर चञ्चल होता है, तब (अजरस्य) जीर्ण न होते हुए तथा (धक्षतः) जलाते हुए (ते) तुझ अग्नि के (शर्धांसि) ज्वालारूपी तेज (रथ्यः यथा) रथारोही योद्धाओं के समान (पृथक्) पृथक्-पृथक् दिशाओं में (आयतन्ते) उठते हैं ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे रथारोही योद्धा लोग संग्राम में पृथक्-पृथक् विभिन्न दिशाओं में शत्रुओं पर प्रहार करते हैं, वैसे ही जंगलों को भस्म करने के लिए उद्यत अग्नि-ज्वालाएँ पृथक्-पृथक् विभिन्न दिशाओं में जलाने का कार्य करती हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (अग्ने) वह्ने ! (वातोपजूतः) वायुना उपकम्पितः (वशान् अनु) अभीष्टान् वनस्पतीन् अनुलक्ष्य। [वश कान्तौ।] (इषितः) प्रेरितः त्वम् (तृषु) क्षिप्रम् (यत्) यदा (अन्ना) अन्नानि, अदनीयानि वनस्पत्यादीनि (वेविषत्) व्याप्नुवन्। [विष्लृ व्याप्तौ, जुहोत्यादिः।] (वितिष्ठसे) इतस्ततः प्रचलसि, तदा (अजरस्य) अजीर्णस्य (धक्षतः) दहतः। [दह भस्मीकरणे, शतरि छान्दसं रूपम्।] (ते) तव (शर्धांसि) ज्वालारूपाणि तेजांसि (रथ्यः यथा) रथिनः इव, रथारोहिणो योद्धार इव। [रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’ इति वार्त्तिकेन मत्वर्थे ई प्रत्ययः, ततः प्रथमाबहुवचने रूपम्।] (पृथक्) विभिन्नासु दिक्षु (आयतन्ते) उद्यच्छन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

यथा रथारोहिणो योद्धारः संग्रामे पृथक् पृथक् विभिन्नासु दिक्षु शत्रून् प्रहरन्ति तथैव वनानि भस्मीकर्तुमुद्यता अग्निज्वालाः पृथक् पृथग् विभिन्नासु दिक्षु दहन्ति ॥२॥

टिप्पणी: १. ऋ० १०।९१।७, ‘वातो॑पधूतः’, ‘अ॒जरा॑णि॒ धक्ष॑तः’ इति पाठः।