वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अरुणो वैतहव्यः छन्द: जगती स्वर: निषादः काण्ड:

त꣢व꣣ श्रि꣡यो꣢ व꣣꣬र्ष्य꣢꣯स्येव वि꣣द्यु꣢तो꣣ग्ने꣡श्चि꣢कित्र उ꣣ष꣡सा꣢मि꣣वे꣡त꣢यः । य꣡दो꣢꣯षधी꣣रभि꣡सृ꣢ष्टो꣣ व꣡ना꣢नि च꣣ प꣡रि꣢ स्व꣣यं꣡ चि꣢नु꣣षे꣡ अन्न꣢꣯मा꣣स꣡नि꣢ ॥९८२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ॥९८२॥

मन्त्र उच्चारण
पद पाठ

त꣡व꣢꣯ । श्रि꣡यः꣢꣯ । व꣣र्ष्य꣢स्य । इ꣣व । विद्यु꣡तः꣢ । वि꣣ । द्यु꣡तः꣢꣯ । अ꣣ग्नेः꣢ । चि꣣कित्रे । उष꣡सा꣢म् । इ꣣व । ए꣡त꣢꣯यः । आ । इ꣣तयः । य꣢त् । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । अभि꣡सृ꣢ष्टः । अ꣣भि꣢ । सृ꣣ष्टः । व꣡ना꣢꣯नि । च꣣ । प꣡रि꣢꣯ । स्व꣣य꣢म् । चि꣣नुषे꣢ । अ꣡न्न꣢꣯म् । आ꣣स꣡नि꣢ ॥९८२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 982 | (कौथोम) 3 » 2 » 7 » 1 | (रानायाणीय) 6 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में भौतिक अग्नि के वर्णन द्वारा परमात्मा की महिमा का प्रकाशन है।

पदार्थान्वयभाषाः -

हे (अग्ने) भौतिक अग्नि ! (तव) तेरी (श्रियः) शोभाएँ (वर्ष्यस्य) बरसाऊ मेघ की (विद्युतः इव) बिजलियों के समान और (उषसाम्) उषाओं के (इतयः इव) आगमनों के समान (आ चिकित्रे) ज्ञात होती हैं, (यत्) जब (ओषधीः) ओषधियों को (वनानि च) और जंगलों को (अभि) लक्ष्य करके (सृष्टः) प्रज्वलित हुआ तू (स्वयम्) अपने आप (आसनि) अपने ज्वालारूप मुख में (अन्नम्) खाद्य को (परि चिनुषे) चारों ओर से संगृहीत करता है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

जगदीश्वर की ही यह प्रशस्ति है कि उसने भयंकर ज्वालाओं से जटिल उस देदीप्यमान अग्नि को उत्पन्न किया है, जो जंगलों को भस्म करके नवीन वनस्पतियों को अङ्कुरित करने में सहायक होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ भौतिकाग्निवर्णनमुखेन परमात्मनो महिमानं प्रकाशयति।

पदार्थान्वयभाषाः -

हे (अग्ने) वह्ने ! (तव) त्वदीयाः (श्रियः) शोभाः (वर्ष्यस्य) वर्षोन्मुखस्य मेघस्य (विद्युतः इव) सौदामन्यः इव, किञ्च (उषसाम्) प्रभातकान्तीनाम् (इतयः इव) प्रादुर्भावाः इव (आ चिकित्रे) प्रज्ञायन्ते, (यत्) यदा (ओषधीः) वनस्पतीन् (वनानि च) अरण्यानि च अभिलक्ष्य (सृष्टः) प्रज्वलितः त्वम् (स्वयम्) आत्मनैव (आसनि) स्वकीये ज्वालारूपे मुखे (अन्नम्) खाद्यम् (परि चिनुषे) परितः चिनोषि ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

जगदीश्वरस्यैवेयं प्रशस्तिः यत्तेन करालज्वालाजालजटिलो वनानि भस्मसात् कृत्वा नूतनवनस्पत्यङ्कुरणे सहायको दीप्तिमानग्निरुत्पादितः ॥१॥

टिप्पणी: १. ऋ० १०।९१।५, ‘वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒न के॒त॑व’, ‘अन्न॑मा॒॑स्ये’ इति पाठः।