वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡त्य꣢ग्ने꣣ ह꣡र꣢सा꣣ ह꣡रः꣢ शृणा꣣हि꣢ वि꣣श्व꣢त꣣स्प꣡रि꣢ । या꣣तुधा꣡न꣢स्य र꣣क्ष꣢सो꣣ ब꣢लं꣣꣬ न्यु꣢꣯ब्ज वी꣣꣬र्यम्꣢꣯ ॥९५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बलं न्युब्ज वीर्यम् ॥९५॥

मन्त्र उच्चारण
पद पाठ

प्र꣡ति꣢꣯ । अ꣣ग्ने । ह꣡र꣢꣯सा । ह꣡रः꣢꣯ । शृ꣣णाहि꣢ । वि꣣श्व꣡तः꣢ । प꣡रि꣢꣯ । या꣣तुधा꣡न꣢स्य । या꣣तु । धा꣡न꣢꣯स्य । र꣣क्ष꣡सः꣢ । ब꣡ल꣢꣯म् । नि । उ꣣ब्ज । वी꣣र्य꣢꣯म् ॥९५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 95 | (कौथोम) 1 » 2 » 5 » 5 | (रानायाणीय) 1 » 10 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में राक्षसों के विनाश के लिए परमेश्वर, जीवात्मा, राजा, सेनापति और आचार्य से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अग्ने) ज्योतिर्मय परमेश्वर, मेरे अन्तरात्मा, राजा, सेनापति और आचार्यप्रवर ! आप (यातुधानस्य) यातना देनेवाले (रक्षसः) पापरूप राक्षस के तथा पापी दुष्ट शत्रु के (बलम्) सैन्य को, और (वीर्यम्) पराक्रम को (न्युब्ज) निर्मूल कर दीजिए। (विश्वतः परि) सब ओर से (तस्य) उसके (हरः) हरणसामर्थ्य, क्रोध और तेज को (हरसा) अपने हरणसामर्थ्य, मन्यु और तेज से (प्रतिशृणाहि) विनष्ट कर दीजिए ॥५॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥५॥

भावार्थभाषाः -

सब मनुष्यों का कर्त्तव्य है कि वे परमेश्वर की उपासना से, अपने अन्तरात्मा को जगाने से, राजा और सेनापति की सहायता से तथा गुरुओं के सदुपदेश-श्रवण से, अपने हृदय और समाज में से सब पापों को तथा राष्ट्र के सब शत्रुओं को निर्मूल करें ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ रक्षसां विनाशाय परमेश्वरो, जीवात्मा, नृपतिः सेनापतिराचार्यश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) ज्योतिर्मय परमेश्वर, मदीय अन्तरात्मन्, राजन्, सेनापते आचार्य वा ! त्वम् (यातुधानस्य) यातनाऽऽधायकस्य, पीडकस्य (रक्षसः) पापरूपस्य राक्षसस्य, पापात्मनः दुष्टशत्रोर्वा (बलम्) सैन्यम्, (वीर्यम्) पराक्रमं च (न्युब्ज२) अधोमुखं पातय, निर्मूलय। निपूर्वः उब्ज आर्जवे धातुरधोमुखीकरणे वर्तते। (विश्वतः परि) सर्वतः। परिः पञ्चम्यर्थानुवादी। तस्य (हरः) हरणसामर्थ्यं, क्रोधं, तेजो वा। हृञ् हरणे, असुन्। हरः इति क्रोधनाम। निघं० २।१–३। ज्योती रज उच्यते इति निरुक्तम्। ४।१९।३९। (हरसा) स्वकीयेन हरणसामर्थ्येन, मन्युनाम्ना ख्यातेन क्रोधेन, तेजसा वा (प्रतिशृणाहि) प्रतिजहि।  हिंसायाम्, क्र्यादिः। शृणीहि इति प्राप्ते ईत्वाभावश्छान्दसः ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

सर्वेषां मनुष्याणां कर्तव्यमस्ति यत्ते परमेश्वरस्योपासनेन, स्वान्तरात्मनः प्रबोधनेन, नृपतेः सेनापतेश्च साहाय्येन, गुरूणां च सदुपदेशश्रवणेन स्वहृदयात् समाजाच्च सर्वाणि पापानि, राष्ट्रस्य सर्वान् रिपूंश्च निर्मूलयेयुः ॥५॥

टिप्पणी: १. ऋ० १०।८७।२५, देवता अग्नी रक्षोहा। शृणीहि विश्वतः प्रति, बलं विरुज वीर्यम् इति द्वितीय-तृतीय-पादयोः पाठः। २. न्युब्ज आत्मीयेन बलेन ऋजुं कुरु—इति वि०। न्युब्ज नितरां बाधस्व, उब्जतिर्वधकर्मा—इति भ०। निःशेषेण रुज भञ्जयेत्यर्थः—इति सा०।