वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣡व꣢मानो अजीजनद्दि꣣व꣢श्चि꣣त्रं꣡ न त꣢꣯न्य꣣तु꣢म् । ज्यो꣡ति꣢र्वैश्वान꣣रं꣢ बृ꣣ह꣢त् ॥८८९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥८८९॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मानः । अ꣢जीजनत् । दिवः꣢ । चि꣣त्र꣢म् । न । त꣣न्य꣢तुम् । ज्यो꣡तिः꣢꣯ । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । बृ꣡ह꣢त् ॥८८९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 889 | (कौथोम) 3 » 1 » 2 » 1 | (रानायाणीय) 5 » 1 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में ४८४ क्रमाङ्क पर परमात्मा के विषय में व्याख्या हो चुकी है। यहाँ परमात्मा और आचार्य दोनों का विषय वर्णित है।

पदार्थान्वयभाषाः -

(पवमानः) चरित्र को पवित्र करनेवाले परमात्मा वा आचार्य ने (दिवः) आकाशः की (चित्रम्) अद्भुत (तन्यतुं न) बिजली के समान (वैश्वानरम्) सबका नेतृत्व करनेवाली (बृहत्) महान् (ज्योतिः) विज्ञान-ज्योति को अथवा ज्योतिष्मती प्रज्ञा को (अजीजनत्) उत्पन्न कर दिया है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

परमात्मा और योगप्रशिक्षक आचार्य की कृपा से मनुष्यों के अन्तःकरणों में तमोवृत्ति का विनाश और दिव्य ज्योति, विज्ञान-प्रकाश तथा ज्योतिष्मती प्रज्ञा का उदय होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४८४ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र परमात्माचार्ययोरुभयोर्विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(पवमानः) चरित्रस्य शोधकः परमात्माऽऽचार्यो वा (दिवः) आकाशस्य (चित्रम्) अद्भुतम् (तन्यतुम् न) विद्युतमिव (वैश्वानरम्) सर्वनेतृत्वकारि सर्वहितकरं वा (बृहत्) महत् (ज्योतिः) विज्ञानप्रकाशम्, ज्योतिष्मतीं प्रज्ञां वा (अजीजनत्) उत्पादितवानस्ति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

परमात्मनो योगप्रशिक्षकस्याचार्यस्य च कृपया जनानामन्तःकरणेषु तमोवृत्तेरुच्छेदो दिव्यस्य ज्योतिषो विज्ञानप्रकाशस्य ज्योतिष्मत्याः प्रज्ञायाश्चोदयः सञ्जायते ॥१॥

टिप्पणी: २. ऋ० ९।६१।१६, साम० ४८४।