वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡द् द्याव꣢꣯ इन्द्र ते श꣣त꣢ꣳश꣣तं꣡ भूमी꣢꣯रु꣣त स्युः । न꣡ त्वा꣢ वज्रिन्त्स꣣ह꣢स्र꣣ꣳ सू꣢र्या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢ष्ट꣣ रो꣡द꣢सी ॥८६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यद् द्याव इन्द्र ते शतꣳशतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्या अनु न जातमष्ट रोदसी ॥८६२॥

मन्त्र उच्चारण
पद पाठ

य꣢त् । द्या꣡वः꣢꣯ । इ꣣न्द्र । ते । श꣢तम् । श꣣त꣢म् । भू꣡मीः꣢꣯ । उ꣣त꣢ । स्युः । न । त्वा꣣ । वज्रिन् । सह꣡स्र꣢म् । सू꣡र्या꣢꣯ । अ꣡नु꣢꣯ । न । जा꣣त꣢म् । अ꣣ष्ट । रो꣡द꣢꣯सी꣣इ꣡ति꣢ ॥८६२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 862 | (कौथोम) 2 » 2 » 11 » 1 | (रानायाणीय) 4 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २७८ क्रमाङ्क पर परमेश्वर के महत्त्व विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) शूरवीर जीवात्मन् ! (यत्) यदि (ते) तेरे सम्मुख (द्यावः) द्युलोक (शतम्) संख्या में सौ (उत) और (भूमीः) भूमियाँ भी (शतम्) संख्या में सौ (स्युः) हो जाएँ और (सूर्याः) सूर्य (सहस्रम्) हजार हो जाएँ, तो भी हे (वज्रिन्) वज्रधारी के समान शत्रुओं का प्रतिरोध करने में समर्थ जीवात्मन् ! वे (त्वा) तेरी (न अनु) महिमा को नहीं पा सकते (न) न ही (रोदसी) धरती-आसमान के बीच (जातम्) उत्पन्न कोई भी वस्तु (अष्ट) तेरी महिमा को पा सकती है। [अन्यत्र जीवात्मा स्वयं अपनी महिमा उद्घोषित करता हुआ कहता है—मैं इन्द्र हूँ, मैं कभी धन को हार नहीं सकता। मैं कभी मरता नहीं (ऋ० १०।४८।५)] ॥१॥ यहाँ अतिशयोक्ति अलङ्कार है ॥१॥

भावार्थभाषाः -

जो जीवात्मा अजर, अमर, और चेतन है, उसकी महिमा को सौ, हजार, लाख, करोड़ गुणा भी होकर ये जड़ सूर्य, पृथिवी आदि प्राप्त नहीं कर सकते ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २७८ क्रमांके परमेश्वरमहत्त्वविषये व्याख्याता। अत्र जीवात्मविषये वर्ण्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) शूरवीर जीवात्मन् ! (यत्) यदि (ते) तुभ्यम्, त्वत्सम्मुखम् (द्यावः) द्युलोकाः (शतम्) शतसंख्यकाः (उत) अपि च (भूमीः) भूमयः (शतम्) शतसंख्यकाः (स्युः) भवेयुः, किञ्च (सूर्याः) आदित्याः (सहस्रम्) सहस्रसंख्यकाः स्युः, तथापि हे (वज्रिन्) वज्रधर इव शत्रून् प्रतिरोद्धुं समर्थ जीवात्मन् ! ते (त्वा) त्वाम् (न अनु) न अन्वश्नुवते त्वन्महिमानं न प्राप्तुं शक्नुवन्तिः (न) नैव (रोदसी) रोदस्योः द्यावापृथिव्योः मध्ये (जातम्) उत्पन्नम् किञ्चिदपि वस्तु (अष्ट) त्वन्महिमानं प्राप्तुं शक्नोति। [अन्यत्र जीवात्मा स्वयं स्वमहिमानमुद्घोषयन्नाह—अ॒हमिन्द्रो॒ न परा॑जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑तस्थे॒ कदा॑च॒न (ऋ० १०।४८।५)] इति ॥१॥ अत्रातिशयोक्तिरलङ्कारः ॥१॥

भावार्थभाषाः -

यो जीवात्माऽजरामरश्चेतनश्चास्ति तस्य महिमानं शतसहस्रलक्ष- कोटिगुणिता अपि भूत्वा जडा एते सूर्यपृथिव्यादयो नाप्तुं समर्थाः ॥१॥

टिप्पणी: १. ऋ० ८।७०।५, साम० २७८, अथ० २०।८१।१, ९२।२०।