वांछित मन्त्र चुनें
आर्चिक को चुनें

क꣣वी꣡ नो꣢ मि꣣त्रा꣡वरु꣢꣯णा तुविजा꣣ता꣡ उ꣢रु꣣क्ष꣡या꣢ । द꣡क्षं꣢ दधाते अ꣣प꣡स꣢म् ॥८४९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कवी नो मित्रावरुणा तुविजाता उरुक्षया । दक्षं दधाते अपसम् ॥८४९॥

मन्त्र उच्चारण
पद पाठ

क꣣वी꣡इति꣢ । नः꣣ । मित्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । तु꣣विजातौ꣢ । तु꣣वि । जातौ꣢ । उ꣣रु꣡क्ष꣢या । उ꣣रु । क्ष꣡या꣢꣯ । द꣡क्ष꣢꣯म् । द꣣धातेइ꣡ति꣢ । अ꣣प꣡स꣢म् ॥८४९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 849 | (कौथोम) 2 » 2 » 6 » 3 | (रानायाणीय) 4 » 2 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः ब्रह्म-क्षत्र का ही विषय है।

पदार्थान्वयभाषाः -

(कवी) क्रान्तद्रष्टा, बुद्धिमान् (तुविजाता) बहुत प्रसिद्ध, (उरुक्षया) विशाल निवास को देनेवाले (मित्रावरुणा) ब्राह्मण-क्षत्रिय (नः) हमारे (दक्षम्) बल को, तथा (अपसम्) कर्म को (दधाते) पुष्ट करते हैं ॥३॥

भावार्थभाषाः -

राष्ट्रवासियों का बल, कर्म और सुरक्षित निवास ब्रह्म-क्षत्र के समन्वय से ही भली-भाँति सिद्ध होता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि ब्रह्मक्षत्रविषय एवोच्यते।

पदार्थान्वयभाषाः -

(कवी) क्रान्तदर्शिनौ, मेधाविनौ, (तुविजाता) बहुप्रसिद्धौ, (उरुक्षया) विशालनिवासप्रदौ। [उरुः क्षयो निवासो ययोः तौ। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘परादिश्छन्दसि बहुलम्’। अ० ६।२।१९९ इति परादिरुदात्तः।] (मित्रावरुणौ) ब्राह्मणक्षत्रियौ (नः) अस्माकम् (दक्षम्) बलम् (अपसम्) कर्म च [अपः इति कर्मनाम। निघं० २।१।] (दधाते) पुष्णीतः ॥३॥२

भावार्थभाषाः -

राष्ट्रवासिनां बलं कर्म सुरक्षितनिवासश्च ब्रह्मक्षत्रयोः समन्वयेनैव सम्यक् सिध्यति ॥३॥

टिप्पणी: १. ऋ० १।२।९। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यवाय्वोः प्राणापानयोश्च विषये व्याख्यातः।