वांछित मन्त्र चुनें
आर्चिक को चुनें

ऋ꣣ते꣡न꣢ मित्रावरुणावृतावृधावृतस्पृशा । क्र꣡तुं꣢ बृ꣣ह꣡न्त꣢माशाथे ॥८४८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऋतेन मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं बृहन्तमाशाथे ॥८४८॥

मन्त्र उच्चारण
पद पाठ

ऋ꣣ते꣡न꣢ । मि꣣त्रा । मि । त्रा । वरुणौ । ऋतावृधौ । ऋत । वृधौ । ऋतस्पृशा । ऋत । स्पृशा । क्र꣡तु꣢꣯म् । बृ꣣ह꣡न्त꣢म् । आ꣣शाथेइ꣡ति꣢ ॥८४८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 848 | (कौथोम) 2 » 2 » 6 » 2 | (रानायाणीय) 4 » 2 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर ब्रह्म-क्षत्र का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे (ऋतस्पृशा) सत्य ज्ञान और सत्य कर्म को प्राप्त करनेवाले, (ऋतावृधा) सत्य ज्ञान और सत्य कर्म को बढ़ानेवाले (मित्रावरुणौ) ब्राह्मण-क्षत्रियो ! तुम दोनों (ऋतेन) सत्य ज्ञान और सत्य कर्म से (बृहन्तम्) विशाल (क्रतुम्) राष्ट्रयज्ञ को (आशाथे) व्याप्त करते हो ॥२॥

भावार्थभाषाः -

ब्राह्मण और क्षत्रिय लोग सत्य ज्ञान और सत्य कर्म को स्वयं ग्रहण करके तथा अन्यों को उसकी शिक्षा देकर राष्ट्र की उन्नतिरूप यज्ञ को करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्ब्रह्मक्षत्रविषयमाह।

पदार्थान्वयभाषाः -

हे (ऋतस्पृशा) ऋतं सत्यं ज्ञानं सत्यं कर्म च स्पृशतः प्राप्नुतः यौ तौ, (ऋतावृधा) ऋतं सत्यं ज्ञानं सत्यं कर्म च वर्धयतः यौ तौ। [पूर्वपदान्तस्य दीर्घश्छान्दसः। सुपां सुलुक्० अ० ७।१।३९ इति विभक्तेराकारादेशः] (मित्रावरुणौ) ब्राह्मणक्षत्रियौ। युवाम् (ऋतेन) सत्यज्ञानेन सत्यकर्मणा च (बृहन्तम्) विशालम् (क्रतुम्) राष्ट्रयज्ञम् (आशाथे) आनशाथे व्याप्नुतः। [अशू व्याप्तौ संघाते च। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति वर्तमाने लिट्। वा छन्दसि सर्वे विधयो भवन्तीति नुडभावः] ॥२॥२

भावार्थभाषाः -

ब्राह्मणाः क्षत्रियाश्च सत्यं ज्ञानं सत्यं कर्म च स्वयमुपादायान्यांश्च शिक्षयित्वा राष्ट्रोन्नयनयज्ञं निर्वहतः ॥२॥

टिप्पणी: १. ऋ० १।२।८। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यवाय्वोः प्राणापानयोश्च विषये व्याख्यातः ॥