वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कश्यपो मारीचः छन्द: गायत्री स्वर: षड्जः काण्ड:

वृ꣡ष्ण꣢स्ते꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ वृ꣢षा꣣ व꣢नं꣣ वृ꣡षा꣢ सु꣣तः꣢ । स꣡ त्वं वृ꣢꣯ष꣣न्वृ꣡षेद꣢꣯सि ॥७८२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वृष्णस्ते वृष्ण्यꣳ शवो वृषा वनं वृषा सुतः । स त्वं वृषन्वृषेदसि ॥७८२॥

मन्त्र उच्चारण
पद पाठ

वृ꣡ष꣢꣯णः । ते꣣ । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । वृ꣡षा꣢꣯ । व꣡न꣢꣯म् । वृ꣡षा꣢꣯ । सु꣣तः꣢ । सः । त्वम् । वृ꣣षन् । वृ꣡षा꣢꣯ । इत् । अ꣣सि ॥७८२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 782 | (कौथोम) 2 » 1 » 3 » 2 | (रानायाणीय) 3 » 1 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा, आचार्य और राजा की स्तुति है।

पदार्थान्वयभाषाः -

हे (वृषन्) सुख, सम्पत्ति, विद्या आदि की वर्षा करनेवाले परमात्मन्, आचार्य और राजन् ! (वृष्णः ते) वर्षक आपका (शवः) बल (वृष्ण्यम्) सुख, शान्ति, धन आदि की वर्षा करने के स्वभाववाला है। आपका (वनम्) तेज भी (वृषा) सुख आदि की वर्षा करनेवाला है। (सुतः) आपसे उत्पन्न किया गया वृष्टिरस, विद्यारस और रक्षारस भी (वृषा) सुख आदि की वर्षा करनेवाला है। (सः त्वम्) वह आप (वृषा इत्) बादल ही (असि) हो ॥२॥ इस मन्त्र में सोमपदवाच्य परमेश्वर आदि में बादल का आरोप होने से रूपकालङ्कार है। ‘वृष्ण, वृष्ण’ में छेकानुप्रास, ‘वृषा, वृषा’ में लाटानुप्रास और ‘वृष्, वृष्, वृषा, वृषा, वृष, वृषे’ में वृत्त्यनुप्रास है ॥२॥

भावार्थभाषाः -

जगदीश्वर, राजा और आचार्य ये तीनों ही मनुष्यों को ऐहिक तथा पारलौकिक उन्नति प्राप्त कराने में सहायक होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्माऽऽचार्यनृपतयः स्तूयन्ते।

पदार्थान्वयभाषाः -

हे (वृषन्) सुखसम्पद्विद्यादिवर्षक परमात्मन् आचार्य नृपते च ! (वृष्णः ते) वर्षकस्य तव (शवः) बलम् (वृष्ण्यम्) सुखशान्तिधनादीनां वर्षणशीलं भवति, (वनम्) तव तेजः अपि (वृषा) सुखादीनां वर्षकं भवति। [वनम् इति रश्मिनाम। निघं० १।५। वृषा इत्यत्र लिङ्गव्यत्ययः।] (सुतः) त्वया उत्पादितः वृष्टिरसः, विद्यारसः रक्षारसश्चापि (वृषा) सुखादिवर्षको भवति। (सः त्वम्) तादृशः त्वम् (वृषा इत्) मेघः एव (असि) वर्तसे ॥२॥ अत्र सोमवाच्येषु परमेश्वरादिषु मेघारोपाद् रूपकालङ्कारः। ‘वृष्ण वृष्ण’ इति छेकानुप्रासः। वृषा वृषा इति लाटानुप्रासः। वृष्, वृष्, वृषा, वृषा, वृष, वृषे इति वृत्त्यनुप्रासः ॥२॥

भावार्थभाषाः -

जगदीश्वरो नृपतिराचार्यश्च त्रयोऽप्येते जनानामैहिकपारलौकिकोत्कर्ष- प्रदानाय सहायका जायन्ते ॥२॥

टिप्पणी: २. ऋ० ९।६४।२, ‘सुतः’ इत्यत्र ‘म॑दः’ इति भेदः। ‘स त्वं’ इत्यत्र च ‘स॒त्यं’ इति पाठः।