वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: जमदग्निर्भार्गवः छन्द: गायत्री स्वर: षड्जः काण्ड:

तु꣢भ्ये꣣मा꣡ भुव꣢꣯ना कवे महि꣣म्ने꣡ सो꣢म तस्थिरे । तु꣡भ्यं꣢ धावन्ति धे꣣न꣡वः꣢ ॥७७७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यं धावन्ति धेनवः ॥७७७॥

मन्त्र उच्चारण
पद पाठ

तु꣡भ्य꣢꣯ । इ꣡मा꣢ । भु꣡व꣢꣯ना । क꣣वे । महिम्ने꣢ । सो꣣म । तस्थिरे । तु꣡भ्य꣢꣯म् । धा꣣वन्ति । धेन꣡वः꣢ ॥७७७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 777 | (कौथोम) 2 » 1 » 1 » 3 | (रानायाणीय) 3 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम जगदीश्वर की महिमा का वर्णन है।

पदार्थान्वयभाषाः -

हे (कवे) मेधावी, दूरदर्शी (सोम) जगदीश्वर ! (इमा भुवना) ये लोक-लोकान्तर (तुभ्य) आपकी ही पूजा के लिए (महिम्ने तस्थिरे) महिमावान् हुए हैं। (तुभ्यम्) आपकी ही पूजा के लिए (धेनवः) गौएँ, मेघ-मालाएँ और सूर्यकिरणें (धावन्ति) दौड़ लगा रही हैं ॥३॥

भावार्थभाषाः -

इस विशाल ब्रह्माण्ड में सूर्य, चाँद, तारे, भूमि, ऋतुएँ, नदियाँ, समुद्र, मेघ-घटाएँ, गौएँ, घोड़े, मनुष्य, मङ्गल-बुध-बृहस्पति आदि ग्रह सब परमेश्वर की ही महिमा का गान कर रहे हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमस्य जगदीश्वरस्य महिमानं वर्णयति।

पदार्थान्वयभाषाः -

हे (कवे) मेधाविन् क्रान्तदर्शिन् (सोम) जगदीश्वर ! (इमा भुवना) इमानि भुवनानि लोकलोकान्तराणि (तुभ्य) तुभ्यम्, त्वत्पूजार्थम् एव। [मकारलोपश्छान्दसः।] (महिम्ने तस्थिरे) महिमवन्ति जातानि। (तुभ्यम्) त्वत्पूजार्थमेव (धेनवः२) गावः मेघमालाः सूर्यदीधितयो वा (धावन्ति) वेगेन गच्छन्ति ॥३॥

भावार्थभाषाः -

विशाले ब्रह्माण्डेऽस्मिन् सूर्यश्चन्द्रस्तारका भूमिर्ऋतवो नद्यः समुद्रा मेघघटा धेनवोऽश्वा मनुष्या मङ्गलबुधबृहस्पत्यादयो ग्रहाः सर्वाणि परमेश्वरस्यैव महिमानं गायन्ति ॥३॥

टिप्पणी: २. ऋ० ९।६२।२७ ‘तुभ्य॑मर्षन्ति॒ सिन्ध॑वः’ इति तृतीयः पादः। ३. ‘धेनवः गावः। अथवा धेनवः आदित्यरश्मयः’ इति वि०।