वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣢दु꣣स्रि꣡याः꣢ सृजते꣣ सू꣢र्यः꣣ स꣡चा꣢ उ꣣द्य꣡न्नक्ष꣢꣯त्रमर्चि꣣व꣢त् । त꣡वेदु꣢꣯षो꣣ व्यु꣢षि꣣ सू꣡र्य꣢स्य च꣣ सं꣢ भ꣣क्ते꣡न꣢ गमेमहि ॥७५२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् । तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥७५२॥

मन्त्र उच्चारण
पद पाठ

उत् । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । सृ꣣जते । सू꣡र्यः꣢꣯ । स꣡चा꣢꣯ । उ꣣द्य꣢त् । उ꣣त् । य꣢त् । न꣡क्ष꣢꣯त्रम् । अ꣣र्चिव꣢त् । त꣡व꣢꣯ । इत् । उ꣣षः । व्यु꣡षि꣢꣯ । वि꣣ । उ꣡षि꣢꣯ । सू꣡र्य꣢꣯स्य । च꣣ । स꣢म् । भ꣣क्ते꣡न꣢ । ग꣣मेमहि ॥७५२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 752 | (कौथोम) 1 » 2 » 14 » 2 | (रानायाणीय) 2 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सूर्य और उषा का वर्णन है।

पदार्थान्वयभाषाः -

प्रथम—प्राकृतिक सूर्य और उषा के पक्ष में। (सूर्यः) सूर्य (सचा) एक साथ (उस्रियाः) किरणों को (उत्सृजते) छोड़ता है, जिससे (उद्यत्) उदित होते हुए (नक्षत्रम्) गतिमय ग्रह-उपग्रह आदि (अर्चिवत्) दीप्तिमान् हो जाते हैं। (उषः) हे उषा ! (तव इत्) तेरे (सूर्य्यस्य च) और सूर्य के (व्युषि) प्रकाशित होने पर, हम (भक्तेन) एश्वर्य से (सं गमेमहि) संयुक्त होवें ॥ द्वितीय—अध्यात्म पक्ष में। (सूर्यः) सूर्य के समान प्रकाशमय और प्रकाशक परमात्मा (सचा) एक साथ (उस्रियाः) दिव्य प्रकाश की रश्मियों को (उत्सृजते) छोड़ता है, जिससे (उद्यत्) उन्नत होते हुए (नक्षत्रम्) प्रगतिशील मन, बुद्धि आदि (अर्चिवत्) प्रकाशमान हो जाते हैं। (उषः) हे अध्यात्मप्रभा ! (तव इत्) तेरे (सूर्यस्य च) और परमात्मा रूप सूर्य के (व्युषि) प्रकाशित होने पर, हम (भक्तेन) दिव्य ऐश्वर्य से (सं गमेमहि) संयुक्त होवें ॥२॥ इस मन्त्र में श्लेषालङ्कार है। उपमानोपमेयभाव व्यङ्ग्य है ॥२॥

भावार्थभाषाः -

जैसे उषा और सूर्य के उदय होने पर सब कुछ प्रकाशित हो उठता है, वैसे ही आध्यात्मिक प्रभा और परमात्मा के उदय होने पर उपासकों का हृदय प्रकाशित हो जाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सूर्योषसौ वर्ण्येते।

पदार्थान्वयभाषाः -

प्रथमः—प्राकृतिकसूर्योषःपक्षे। (सूर्यः) आदित्यः (सचा) सह, युगपत् (उस्रियाः) किरणान्। [उस्रा इति रश्मिनाम। निघं० १।५। द्वितीयैकवचने इयाडियाजीकाराणामुपसंख्यानम्। अ० ७।१।३९ वा० इति शसः स्थाने डियाज् आदेशः।] (उत्सृजते) उद्गमयति, येन (उद्यत्) उद्गच्छत् (नक्षत्रम्) गतिमयं ग्रहोपग्रहादिकम्। [नक्षत्राणि नक्षतेर्गतिकर्मणः इति निरुक्तम् ३।२०।] (अर्चिवत्) दीप्तियुक्तं जायते इति शेषः। हे (उषः) प्रभातवेले ! (तव इत्) तव खलु (सूर्यस्य च) आदित्यस्य च (व्युषि) विवासने प्रकाशने सति, वयम् (भक्तेन) ऐश्वर्येण (संगमेमहि) संगच्छेमहि ॥ द्वितीयः—अध्यात्मपरः। (सूर्यः) सूर्यवत् प्रकाशमानः, प्रकाशकश्च परमात्मा (सचा) युगपत् (उस्रियाः) दिव्यप्रकाशस्य रश्मीन् (उत्सृजते) विसृजति, तेन च (उद्यत्) उद्गच्छत् (नक्षत्रम्) प्रगतिशीलं मनोबुद्ध्यादिकम् अर्चिवत् प्रकाशमयं जायते। हे (उषः) अध्यात्मप्रभे ! (तव इत्) तव खलु (सूर्यस्य च) परमात्मरूपस्य आदित्यस्य च (व्युषि) प्रकाशने सति, वयम् (भक्तेन) दिव्येन ऐश्वर्येण (सं गमेमहि) संगच्छेमहि ॥२॥ अत्र श्लेषालङ्कारः। उपमानोपमेयभावश्च गम्यते ॥२॥

भावार्थभाषाः -

यथोषसः सूर्यस्य चोदये सर्वं प्रकाशते तथैवाध्यात्मिक्याः प्रभायाः परमात्मनश्चोदयादुपासकानां हृदयं प्रकाशते ॥२॥

टिप्पणी: १. ऋ० ७।८१।२, ‘स॑चाँ’ इति भेदः।