वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: विश्वामित्रो गाथिनः छन्द: गायत्री स्वर: षड्जः काण्ड:

इ꣣द꣡ꣳ ह्यन्वोज꣢꣯सा सु꣣त꣡ꣳ रा꣢धानां पते । पि꣢बा꣣ त्वा꣢३स्य꣡ गि꣢र्वणः ॥७३७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इदꣳ ह्यन्वोजसा सुतꣳ राधानां पते । पिबा त्वा३स्य गिर्वणः ॥७३७॥

मन्त्र उच्चारण
पद पाठ

इ꣣द꣢म् । हि । अ꣡नु꣢꣯ । ओ꣡ज꣢꣯सा । सु꣣त꣢म् । रा꣣धानाम् । पते । पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣣र्व꣡णः । गिः । वनः ॥७३७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 737 | (कौथोम) 1 » 2 » 9 » 1 | (रानायाणीय) 2 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में क्रमाङ्क १६५ पर परमात्मा के विषय में की गयी थी। यहाँ अपने अन्तरात्मा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (राधानां पते) सदिच्छा, महत्वाकांक्षा, सत्प्रयत्न, सुख, ज्ञान आदि के स्वामी मेरे अन्तरात्मन् ! (इदं हि) यह ब्रह्मानन्द-रस (ओजसा) बल और वेग के साथ (अनु सुतम्) अनुकूल रूप में अभिषुत हुआ है। हे (गिर्वणः) वाणियों से प्रभुभक्ति में संलग्न आत्मन् ! तू (अस्य) इस ब्रह्मानन्दरूप सोमरस को (तु) शीघ्र (पिब) पान कर ले ॥१॥

भावार्थभाषाः -

योग का अनुष्ठान करने से ब्रह्मानन्द के रस की धारा जब आत्मा को व्याप लेती है, तब योगी कृतकृत्य हो जाता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १६५ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र स्वात्मानं सम्बोधयति।

पदार्थान्वयभाषाः -

हे (राधानां पते) सदिच्छामहत्त्वाकाङ्क्षासत्प्रयत्नसुखज्ञानादीनां स्वामिन् मदीय अन्तरात्मन् ! (इदं हि) एष खलु ब्रह्मानन्दरसः (ओजसा) बलेन वेगेन च (अनु सुतम्) आनुकूल्येन अभिषुतः अस्ति। हे (गिर्वणः) गीर्भिः प्रभुभक्तिपरायण आत्मन् ! [गीर्भिः वनति संभजते यः स गिर्वणाः, तत्सम्बुद्धौ।] त्वम् (अस्य) एतं ब्रह्मानन्दरूपं सोमरसम् (तु) शीघ्रम् (पिब) आस्वादय ॥१॥२

भावार्थभाषाः -

योगानुष्ठानेन ब्रह्मानन्दरसप्रवाहसन्ततिर्यदाऽऽत्मानं व्याप्नोति तदा योगी कृतकृत्यो जायते ॥१॥

टिप्पणी: १. ऋ० ३।५१।१०, साम० १६५। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजविषये व्याख्यातः।