वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: वसिष्ठो मैत्रावरुणिः छन्द: गायत्री स्वर: षड्जः काण्ड:

श꣢꣫ꣳसेदु꣣क्थ꣢ꣳ सु꣣दा꣡न꣢व उ꣣त꣢ द्यु꣣क्षं꣢꣫ यथा꣣ न꣡रः꣢ । च꣣कृमा꣢ स꣣त्य꣡रा꣢धसे ॥७१७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शꣳसेदुक्थꣳ सुदानव उत द्युक्षं यथा नरः । चकृमा सत्यराधसे ॥७१७॥

मन्त्र उच्चारण
पद पाठ

श꣡ꣳस꣢꣯ । इत् । उ꣣क्थ꣢म् । सु꣣दा꣡न꣢वे । सु꣣ । दा꣡न꣢वे । उ꣡त꣢ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । य꣡था꣢꣯ । न꣡रः꣢꣯ । च꣣कृम꣢ । स꣣त्य꣡रा꣢धसे । स꣣त्य꣢ । रा꣣धसे ॥७१७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 717 | (कौथोम) 1 » 2 » 2 » 2 | (रानायाणीय) 2 » 1 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति के लिये प्रेरणा है।

पदार्थान्वयभाषाः -

हे साथी ! तू (सुदानवे) उत्कृष्ट दानी इन्द्र परमात्मा के लिए (उक्थम्) स्तोत्र का (उत) और (द्युक्षम्) तेज का निवास करानेवाले उसके गुण-कर्म-स्वभाव का (शंस इत्) अवश्य कीर्तन कर, (यथा) जिस प्रकार (नरः) नेता हम लोग (सत्यराधसे) सच्चे धनवाले उसके लिये (चकृम) स्तोत्र का तथा उसके गुण-कर्म-स्वभाव का कीर्तन करते हैं ॥२॥ इस मन्त्र में उपमालङ्कार है ॥२॥

भावार्थभाषाः -

सब मनुष्यों को चहिये कि जगदीश्वर के गुण-कर्म-स्वभाव का कीर्तन करके उसके अनुकूल अपना जीवन बनायें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मशंसनाय प्रेरयति।

पदार्थान्वयभाषाः -

हे सखे ! त्वम् (सुदानवे) उत्कृष्टदानाय इन्द्राय परमात्मने (उक्थ्यम्२) स्तोत्रम् (उत) अपि च तस्य (द्युक्षम्) दीप्तिनिवासकं गुणकर्मस्वभावम् (शंस इत्) कीर्तय खलु, (यथा) येन प्रकारेण (नरः) नेतारो मनुजाः वयम् (सत्यराधसे३) सत्यधनाय तस्मै (चकृम) स्तोत्रं तद्गुणकर्मस्वभावकीर्तनं च कुर्मः ॥२॥४ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

सर्वैर्मानवैर्जगदीश्वरस्य गुणकर्मस्वभावान् संकीर्त्य तदनुकूलं स्वजीवनं कार्यम् ॥२॥

टिप्पणी: १. ऋ० ७।३१।२। २. उक्थम्—उक्थानि सामानि, हे उद्गातः गायस्व सामानि। अथवा उक्थं शस्त्रमुच्यते, तच्छंस होतः। एकवचनं जात्यपेक्षम् उक्थजातिं शंस इति—वि०। ३. सत्यराधसे—राधः अन्नं धनं वा सत्यं वा। सत्यान्नाय, सत्यधनाय सत्यसत्याय वा—इति वि०। ४. ऋ० भाष्ये दयानन्दस्वामिना मन्त्रोऽयं ‘हे विद्वांसो यस्य धर्मजं धनं सुपात्रेभ्यो दानं च वर्तते तमेवोत्तमं विजानीत’ इति विषये व्याख्यातः।