वांछित मन्त्र चुनें
आर्चिक को चुनें

व꣣य꣢मु꣣ त्वा꣡म꣢पूर्व्य स्थू꣣रं꣢꣫ न कच्चि꣣द्भ꣡र꣢न्तोऽव꣣स्य꣡वः꣢ । व꣡ज्रि꣢ञ्चि꣣त्र꣡ꣳ ह꣢वामहे ॥७०८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वज्रिञ्चित्रꣳ हवामहे ॥७०८॥

मन्त्र उच्चारण
पद पाठ

व꣣य꣢म् । उ꣣ । त्वा꣢म् । अ꣣पूर्व्य । अ । पूर्व्य । स्थूर꣢म् । न । कत् । चि꣣त् । भ꣡र꣢꣯न्तः । अ꣣वस्य꣡वः꣢ । व꣡ज्रि꣢꣯न् । चि꣣त्र꣢म् । ह꣣वामहे ॥७०८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 708 | (कौथोम) 1 » 1 » 22 » 1 | (रानायाणीय) 1 » 6 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ४०८ पर परमेश्वर, आचार्य और वैद्यराज के पक्ष में व्याख्यात हो चुकी है। यहाँ जीवात्मा को कहा जा रहा है।

पदार्थान्वयभाषाः -

हे (अपूर्व्य) अद्वितीय बल से युक्त, (वज्रिन्) काम, क्रोध आदि शत्रुओं पर वज्र-प्रहार करनेवाले मेरे अन्तरात्मा ! (अवस्यवः) प्रगति को चाहनेवाले (वयम्) हम (चित्रम्) अद्भुत गुण-कर्म-स्वभाववाले (त्वाम्) आपको (आह्वयामः) पुकारते हैं। किस प्रकार? (न) जैसे (कच्चित्) किसी (स्थूरम्) स्थूल बड़ी वस्तु को (हरन्तः) दूसरे स्थान पर ले जाते हुए लोग, सहायता के लिये किसी को पुकारते हैं ॥१॥ इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थभाषाः -

प्रगति के मार्ग पर दौड़ने के लिये अपना अन्तरात्मा मनुष्य का परम सहायक होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४०८ क्रमाङ्के परमेश्वराचार्यभिषग्विषये व्याख्याता। अत्र जीवात्मानमाह।

पदार्थान्वयभाषाः -

हे (अपूर्व्य) अद्वितीयबलयुक्त (वज्रिन्) कामक्रोधादिषु रिपुषु उद्यतवज्र इन्द्र मदीय अन्तरात्मन् ! (अवस्यवः) प्रगतिं कामयमानाः (वयम् उ) वयंखलु (चित्रम्) अद्भुतगुणकर्मस्वभावम् (त्वाम् हवामहे) आह्वयामः। कथमिव ? (न) यथा (कच्चित्) किमपि (स्थूरम्) स्थूलं विशालं वस्तु (भरन्तः) हरन्तः, स्थानान्तरं प्रापयन्तो जनाः सहायतार्थं कमपि हवन्ते आह्वयन्ति तद्वत्। [हृञ् हरणे, ‘हृग्रहोर्भश्छन्दसि’ इति वार्तिकेन हस्य भः] ॥१॥ अत्रोपमालंकारः ॥१॥

भावार्थभाषाः -

प्रगतिमार्गमनुधावितुं मनुष्यस्य स्वकीय अन्तरात्मा खलु परमः सहायकः ॥१॥

टिप्पणी: ४. ऋ० ८।२१।१, अथ० २०।१४।१ (ऋषिः सौभरिः), २०।६२।१,सर्वत्र ‘वाजे॑ चि॒त्रं ह॑वामहे’ इति पाठः। साम० ४०८।