वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣢ह्यू꣣ षु꣡ ब्रवा꣢꣯णि꣣ ते꣡ऽग्न꣢ इ꣣त्थे꣡त꣢रा꣣ गि꣡रः꣢ । ए꣣भि꣡र्व꣢र्धास꣣ इ꣡न्दु꣢भिः ॥७०५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः । एभिर्वर्धास इन्दुभिः ॥७०५॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । इ꣣हि । ऊ । सु꣢ । ब्र꣡वा꣢꣯णि । ते꣣ । अ꣡ग्ने꣢꣯ । इ꣣त्था꣢ । इ꣡त꣢꣯राः । गि꣡रः꣢꣯ । ए꣣भिः꣢ । व꣣र्द्धासे । इ꣡न्दु꣢꣯भिः ॥७०५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 705 | (कौथोम) 1 » 1 » 21 » 1 | (रानायाणीय) 1 » 6 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में क्रमाङ्क ७ पर परमेश्वरोपासना के विषय में की गयी थी। यहाँ गुरु शिष्य को सम्बोधन कर रहा है।

पदार्थान्वयभाषाः -

हे (अग्ने) तपस्वी विद्यार्थी ! (एहि उ) आ, मैं (ते) तेरे लिये (सु) भली-भाँति (इत्था) सच्चे रूप में (इतराः) सामान्य वाणियों से विलक्षण प्रकार की (गिरः) शास्त्रवाणियों का (ब्रवाणि) उपदेश करूँ। तू (एभिः) इन (इन्दुभिः) विद्या-रसों से (वर्धासे) वृद्धि को प्राप्त कर ॥१॥

भावार्थभाषाः -

गुरुओं को चाहिये कि प्रेम से बुलाकर शिष्यों को मनोयोग से पढ़ाएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ७ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्र गुरुः शिष्यं सम्बोधयति।

पदार्थान्वयभाषाः -

हे (अग्ने) तपस्विन् विद्यार्थिन् ! [तपो वा अग्निः। श० ३।४।३।२।] (एहि उ) आगच्छ खलु। अहम् (ते) तुभ्यम् (सु) सम्यक् (इत्था) सत्यम् (इतराः) सामान्यविलक्षणाः (गिरः) शास्त्रवाचः (ब्रवाणि) उपदिशानि। त्वम् (एभिः) एतैः (इन्दुभिः) विद्यारसैः (वर्धासे) वर्धस्व ॥१॥२

भावार्थभाषाः -

गुरुभिः प्रेम्णा समाहूय शिष्या मनोयोगेन पाठनीयाः ॥१॥

टिप्पणी: १. ऋ० ६।१६।१६, य० २६।१३, साम० ७। २. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये यजुर्भाष्ये च विद्वद्विषये व्याख्यातवान्।