वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: जगती स्वर: निषादः काण्ड:

अ꣡व꣢ द्युता꣣नः꣢ क꣣ल꣡शा꣢ꣳ अचिक्रद꣣न्नृ꣡भि꣢र्येमा꣣णः꣢꣫ कोश꣣ आ꣡ हि꣢र꣣ण्य꣡ये꣢ । अ꣣भी꣢ ऋ꣣त꣡स्य꣢ दो꣣ह꣡ना꣢ अनूष꣣ता꣡धि꣢ त्रिपृ꣣ष्ठ꣢ उ꣣ष꣢सो꣣ वि꣡ रा꣢जसि ॥७०२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अव द्युतानः कलशाꣳ अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये । अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥७०२॥

मन्त्र उच्चारण
पद पाठ

अ꣡व꣢꣯ । द्यु꣣तानः꣢ । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । नृ꣡भिः꣢꣯ । ये꣣मानः꣢ । को꣡शे꣢꣯ । आ । हि꣣रण्य꣡ये꣢ । अ꣡भि꣢ । ऋ꣣त꣡स्य꣢ । दो꣣ह꣡नाः꣢ । अ꣣नूषत । अ꣡धि꣢꣯ । त्रि꣣पृष्ठः꣢ । त्रि꣣ । पृष्ठः꣢ । उ꣣ष꣡सः꣢ । वि । रा꣣जसि ॥७०२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 702 | (कौथोम) 1 » 1 » 19 » 3 | (रानायाणीय) 1 » 5 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में ब्रह्मानन्द-रस का वर्णन है।

पदार्थान्वयभाषाः -

(नृभिः) उपासक जनों द्वारा (हिरण्यये कोशे) ज्योतिर्मय विज्ञानमय कोश में (येमाणः) नियन्त्रित किया जाता हुआ, (द्युतानः) प्रकाशमान ब्रह्मानन्दरूप सोमरस (कलशान्) आत्मारूप द्रोणकलशों में (अव अचिक्रदत्) कल-कल ध्वनि-सी करता हुआ प्रवेश करता है। (ऋतस्य) सच्चे ब्रह्मानन्द-रस को (दोहनाः) दुहनेवाले उपासक लोग उस रस की (अभि अनूषत) स्तुति करते हैं। (त्रिपृष्ठः) ज्ञानकर्मोपासनारूप तीन आधारोंवाला तू, हे ब्रह्मानन्द-रस ! (उषसः अधि) उषाकाल में सन्ध्योपासना में (विराजसि) विशेष रूप से प्रकाशित होता है ॥३॥

भावार्थभाषाः -

योग द्वारा ब्रह्मानन्द-रस से अपने आत्मा को सींचकर योगी जन कृतार्थ होवें ॥३॥ इस खण्ड में आचार्य, परमात्मा, जीवात्मा, ज्ञानकर्मोपासना, वेद एवं ब्रह्मानन्द का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिये ॥ प्रथम अध्याय में पञ्चम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ ब्रह्मानन्दरसं वर्णयति।

पदार्थान्वयभाषाः -

(नृभिः) उपासकजनैः (हिरण्यये कोशे) ज्योतिर्मये विज्ञानमयकोशे (येमाणः२) नियम्यमानः (द्युतानः) दीप्ययानः। [द्युत दीप्तौ, भ्वादिः।] ब्रह्मानन्दरूपः सोमरसः (कलशान्) आत्मरूपान् द्रोणकलशान् प्रति (अव अचिक्रदत्) कलकलध्वनिमिव कुर्वन् गच्छति। (ऋतस्य) सत्यस्य ब्रह्मानन्दरसस्य (दोहनाः) दोग्धारः उपासकाः तं रसम् (अभि अनूषत) अभिष्टुवन्ति। (त्रिपृष्ठः३) त्रीणि ज्ञानकर्मोपासनानि पृष्ठानि आधारा यस्य सः ब्रह्मानन्दरूपसोमः त्वम् (उषसः अधि) उषर्वेलायां सन्ध्योपासने (वि राजसि) विशेषेण प्रकाशसे ॥३॥

भावार्थभाषाः -

योगद्वारा ब्रह्मानन्दरसेन स्वात्मानमुपसिच्य योगिनो जनाः कृतार्था भवन्तु ॥३॥ अस्मिन् खण्डे आचार्यपरमात्मजीवात्मज्ञानकर्मोपासनावेदब्रह्मानन्द- विषयवर्णनादस्य खण्डस्य पूर्वखण्डेन सह संगतिर्वेद्या ॥

टिप्पणी: १. ऋ० ९।७५।३, ‘येमा॒नः’ ‘अ॒भीमृ॒तस्य॑’ ‘विरा॑जति’ इति पाठः। २. येमानः, छन्दसि कर्मणि लिटि कानचि रूपम्—इति सा०। ३. त्रिपृष्ठः त्रिस्थाने त्रिलोकावस्थानः, अथवा त्रिपृष्ठः ऋग्यजुः सामभिः अथवा त्रिभिर्गुणैर्दैवैः सवनैर्वा—इति वि०।