वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣡रो꣢भिर्वो वि꣣द꣡द्व꣢सु꣣मि꣡न्द्र꣢ꣳ स꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ । बृ꣣ह꣡द्गाय꣢꣯न्तः सु꣣त꣡सो꣢मे अध्व꣣रे꣢ हु꣣वे꣢꣫ भरं꣣ न꣢ का꣣रि꣡ण꣢म् ॥६८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तरोभिर्वो विदद्वसुमिन्द्रꣳ सबाध ऊतये । बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥६८७॥

मन्त्र उच्चारण
पद पाठ

त꣡रो꣢꣯भिः । वः꣣ । विद꣡द्व꣢सुम् । वि꣣द꣢त् । व꣣सुम् । इ꣡न्द्र꣢꣯म् । स꣡बा꣢꣯धः । स꣣ । बा꣡धः꣢꣯ । ऊ꣡त꣡ये꣢ । बृ꣡ह꣢त् । गा꣡य꣢꣯न्तः । सु꣣त꣡सो꣢मे । सु꣡त꣢ । सो꣣मे । अध्वरे꣢ । हु꣣वे꣢ । भ꣡र꣢꣯म् । न । का꣣रि꣡ण꣢म् ॥६८७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 687 | (कौथोम) 1 » 1 » 14 » 1 | (रानायाणीय) 1 » 4 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क २३७ पर परमेश्वरपक्ष में व्याख्या की गयी थी। यहाँ ब्रह्मविद्या के उपदेष्टा आचार्य को बुला रहे हैं ॥१॥

पदार्थान्वयभाषाः -

हे मनुष्यो ! (सबाधः) अविद्यारूप बाधा से पीड़ित होने पर (वः) आप लोग (ऊतये) रक्षा के लिए (तरोभिः) वेगों के साथ (विदद्वसुम्) ब्रह्मविद्यारूप धन को प्राप्त करानेवाले (इन्द्रम्) आचार्य का (बृहत्) बहुत अधिक (गायन्तः) महिमा-गान करो। मैं भी (सुतसोमे) जिसमें विद्यारस का निष्पादन होता है, उस (अध्वरे) विद्या-यज्ञ में (भरं न) कुटुम्बभार को वहन करनेवाले गृहस्वामी के समान (कारिणम्) कर्मयोगी आचार्य को (हुवे) ब्रह्मविद्या ग्रहण करने के लिए पुकारता हूँ ॥१॥ इस मन्त्र में उपमालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि ब्रह्म का साक्षात्कार पाने के लिए ऐसे सुयोग्य गुरु का आश्रय लें, जिसने स्वयं भी ब्रह्म का साक्षात्कार किया हो ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २३७ क्रमाङ्के परमेश्वरपक्षे व्याख्याता। अत्र ब्रह्मविद्योपदेष्टारमाचार्यमाह्वयति।

पदार्थान्वयभाषाः -

हे जनाः (सबाधः) अविद्याबाधया पीडिताः सन्तः (वः) यूयम् (ऊतये) रक्षायै (तरोभिः) वेगैः (विदद्वसुम्) ब्रह्मविद्याधनस्य लम्भकम् (इन्द्रम्) आचार्यम् (बृहत्) बहु (गायन्तः) प्रशंसन्तः, भवत इति शेषः। अहमपि (सुतसोमे) सुतः निष्पादितः सोमः विद्यारसो यस्मिन् तादृशे (अध्वरे) यज्ञे (भरं न) कुटुम्बभरणक्षमं गृहपतिमिव (कारिणम्) कर्मयोगिनम् आचार्यम् (हुवे) ब्रह्मविद्याग्रहणाय आह्वयामि ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

ब्रह्मसाक्षात्काराय जनैः स्वयमपि कृतब्रह्मसाक्षात्कारः सुयोग्यः कश्चिद् गुरुराश्रयणीयः ॥१॥

टिप्पणी: १. ऋ० ८।६६।१, साम० २३७।