वांछित मन्त्र चुनें
आर्चिक को चुनें

दु꣣हान꣡ ऊध꣢꣯र्दि꣣व्यं꣡ मधु꣢꣯ प्रि꣣यं꣢ प्र꣣त्न꣢ꣳ स꣣ध꣢स्थ꣣मा꣡स꣢दत् । आ꣣पृ꣡च्छ्यं꣢ ध꣣रु꣡णं꣢ वा꣣꣬ज्य꣢꣯र्षसि꣣ नृ꣡भि꣢र्धौ꣣तो꣡ वि꣢चक्ष꣣णः꣢ ॥६७६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नꣳ सधस्थमासदत् । आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥६७६॥

मन्त्र उच्चारण
पद पाठ

दु꣣हा꣢नः । ऊ꣡धः꣢꣯ । दि꣣व्य꣢म् । म꣡धु꣢꣯ । प्रि꣣य꣢म् । प्र꣣त्न꣢म् । स꣣ध꣡स्थ꣢म् । स꣣ध꣢ । स्थ꣡म् । आ꣢ । अ꣣सदत् । आ꣣पृ꣡च्छ्य꣢म् । आ꣣ । पृ꣡च्छ्य꣢꣯म् । ध꣣रु꣢ण꣣म् । वा꣣जी꣢ । अ꣣र्षसि । नृ꣡भिः꣢꣯ । धौ꣡तः꣢ । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ ॥६७६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 676 | (कौथोम) 1 » 1 » 9 » 2 | (रानायाणीय) 1 » 3 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में गुरु के अन्तेवासी शिष्य का वर्णन है।

पदार्थान्वयभाषाः -

यह शिष्य (ऊधः) विशाल ऊधवाली गुरुरूप गाय से (दिव्यम्) अलौकिक, (प्रियम्) प्रिय मधु ब्रह्मविद्यारूप मधु को (दुहानः) दुहता हुआ (प्रत्नम्) प्राचीन, (सधस्थम्) गुरु और छात्र जहाँ एकसाथ रहते हैं, उस गुरुकुल में (आसदत्) निवास करता है। आगे प्रत्यक्ष पद्धति से कहते हैं—हे शिष्य ! (नृभिः) नेता गुरुओं से (धौतः) पवित्र किया हुआ, (विचक्षणः) पण्डित, और (वाजी) आत्मबल से बली बना हुआ तू (आपृच्छ्यम्) सबसे प्रश्न करने योग्य, (धरुणम्) सब जगत् के आधारस्तम्भ परमेश्वर को (अर्षसि) पा लेता है अर्थात् आवागमन के चक्र से छुटकर दुःखों से सदा के लिए मुक्ति प्राप्त कर लेता है ॥२॥

भावार्थभाषाः -

योग्य गुरु को पाकर ही मनुष्य ब्रह्म का साक्षात्कार और मोक्ष प्राप्त कर सकता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ गुरोरन्तेवासिनं शिष्यं वर्णयति।

पदार्थान्वयभाषाः -

एष शिष्यः (ऊधः) ऊधस्वतीं गुरुरूपां गाम् [अत्र तद्वति लक्षणा।] (दिव्यम्) अलौकिकम् (प्रियम्) रुचिकरम् (मधु) ब्रह्मविद्यारूपं मधु (दुहानः) क्षारयन् (प्रत्नम्) पुरातनम् (सधस्थम्) गुरूणां छात्राणां च सहस्थानं गुरुकुलम् (आसदत्) आसन्नः अस्ति। अथ प्रत्यक्षकृतमाह, हे शिष्य ! (नृभिः) नेतृभिः गुरुभिः (धौतः) शोधितः, (विचक्षणः) पण्डितः, (वाजी) आत्मबलयुक्तः सन् त्वम् (आपृच्छ्यम्) सर्वैः प्रष्टुं योग्यम्। [तं पृ॑च्छता॒ स ज॑गामा॒ स वे॑द॒। ऋ० १।१४५।१ इति श्रुतेः।] (धरुणम्) सर्वस्य जगतः आधारस्तम्भं परमेश्वरम् (अर्षसि) प्राप्नोषि, आवागमनचक्रादात्मानमुन्मुच्य आत्यन्तिकीं दुःखनिवृत्तिमधि- गच्छसीत्यर्थः ॥२॥

भावार्थभाषाः -

योग्यं गुरुं प्राप्यैव मनुष्यो ब्रह्मसाक्षात्कारं मोक्षं च प्राप्तुमर्हति ॥२॥

टिप्पणी: १. ऋ० ९।१०७।५ ‘आ॒पृच्छयं ध॒रु॑णं वा॒ज्य॑र्षति॒ नृभि॑र्धू॒तो वि॑चक्ष॒णः’ इत्युत्तरार्धपाठः।