वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣पघ्न꣡न्प꣢वसे꣣ मृ꣡धः꣢ क्रतु꣣वि꣡त्सो꣢म मत्स꣣रः꣢ । नु꣣द꣡स्वादे꣢꣯वयुं꣣ ज꣡न꣢म् ॥४९२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः । नुदस्वादेवयुं जनम् ॥४९२॥

मन्त्र उच्चारण
पद पाठ

अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वसे । मृ꣡धः꣢꣯ । क्र꣣तुवि꣢त् । क्र꣣तु । वि꣢त् । सो꣣म । मत्सरः꣢ । नु꣣द꣡स्व꣢ । अ꣡दे꣢꣯वयुम् । अ । दे꣣वयुम् । ज꣡न꣢꣯म् ॥४९२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 492 | (कौथोम) 6 » 1 » 1 » 6 | (रानायाणीय) 5 » 3 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में सोम परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (सोम) आनन्दरसागार परमेश्वर ! आप (मृधः) संग्रामकारी काम, क्रोध आदि रिपुओं को (अपघ्नन्) विनष्ट करते हुए (पवसे) हमें पवित्र करते हो। (क्रतुवित्) बुद्धि और कर्म दोनों प्राप्त करानेवाले, (मत्सरः) आनन्द-प्रदाता आप (अदेवयुम्) दिव्य गुणों की कामना न करनेवाले (जनम्) मनुष्य को (नुदस्व) दिव्य गुण प्राप्त करने के लिए प्रेरित करो ॥६॥

भावार्थभाषाः -

आनन्द-रस के खजाने परमेश्वर की सत्प्रेरणा से अपावन भी पावन और अदिव्य भी दिव्यगुणी हो जाते हैं ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ सोमः परमात्मा प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (सोम) आनन्दरसागार परमेश्वर ! त्वम् (मृधः) संग्रामकारिणः कामक्रोधादीन् रिपून् (अपघ्नन्) हिंसन् (पवसे) अस्मान् पुनासि। (क्रतुवित्) प्रज्ञाकर्मलम्भकः, (मत्सरः) आनन्दस्य वाहकः त्वम् (अदेवयुम्) देवान् दिव्यगुणान् आत्मनः कामयते इति देवयुः, न देवयुः अदेवयुः, तम् (जनम्) मनुष्यम् (नुदस्व) दिव्यगुणान् प्राप्तुं प्रेरय, तं देवयुं कुरु इत्यर्थः ॥६॥

भावार्थभाषाः -

आनन्दरसनिधेः परमेश्वरस्य सत्प्रेरणया अपावना अपि पावनाः, अदिव्या अपि दिव्यगुणा भवन्ति ॥६॥

टिप्पणी: १. ऋ० ९।६३।२४, साम० १२३७।