वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡र्च꣢न्त्य꣣र्कं꣢ म꣣रु꣡तः꣢ स्व꣣र्का꣡ आ स्तो꣢꣯भति श्रु꣣तो꣢꣫ युवा꣣ स꣡ इन्द्रः꣢꣯ ॥४४५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥४४५॥

मन्त्र उच्चारण
पद पाठ

अ꣡र्च꣢꣯न्ति । अ꣣र्कं꣢ । म꣣रु꣡तः꣢ । स्व꣣र्काः꣢ । सु꣣ । अर्काः꣢ । आ । स्तो꣣भति । श्रुतः꣢ । यु꣡वा꣢꣯ । सः । इ꣡न्द्रः꣢꣯ ॥४४५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 445 | (कौथोम) 5 » 2 » 1 » 9 | (रानायाणीय) 4 » 10 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर की आराधना का फल वर्णित है।

पदार्थान्वयभाषाः -

(स्वर्काः) उत्तम स्तुति करनेवाले, अथवा उत्तम विधि से वेदमन्त्रों का उच्चारण करनेवाले (मरुतः) ऋत्विज् लोग (अर्कम्) अर्चनीय परमेश्वर की (अर्चन्ति) पूजा करते हैं। (श्रुतः) वेदों में प्रसिद्ध अथवा सुना गया, (युवा) सदा युवा, युवा के समान असीम बलवाला (सः) वह (इन्द्रः) परमेश्वर, उन्हें (आ स्तोभति) सहारा देता है ॥९॥ इस मन्त्र में अनुप्रास अलङ्कार है, साथ ही परस्पर उपकार करने रूप वस्तु से परिवृत्ति अलङ्कार व्यङ्ग्यहै ॥९॥

भावार्थभाषाः -

जो मनुष्य वेदमन्त्रों के गानपूर्वक परमात्मा की आराधना करते हैं, उन्हें वह अक्षय अवलम्ब देकर अनुगृहीत करता है ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वराराधनस्य फलमाह।

पदार्थान्वयभाषाः -

(स्वर्काः) सुस्तुतयः सूच्चारितमन्त्राः वा। ऋच स्तुतौ, अर्च पूजायाम्। ‘अर्को मन्त्रो भवति यदनेनार्चन्ति’। निरु० ५।४। मरुतः ऋत्विजः। मरुतः इति ऋत्विङ्नाम। निघं० ३।१८। (अर्कम्) अर्चनीयम् इन्द्रं परमेश्वरम्। अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।४। (अर्चन्ति) पूजयन्ति। (श्रुतः) वेदेषु प्रसिद्धः, आकर्णितो वा, (युवा) नित्यतरुणः, तरुण इव असीमबलः (सः) असौ (इन्द्रः) परमेश्वरः, तान् (आ स्तोभति) अवलम्बं प्रयच्छति। स्तुभ स्तम्भे भ्वादिः ॥९॥ अत्रानुप्रासालङ्कारः। किञ्च, परस्परोपकाररूपेण वस्तुना परिवृत्ति२रलङ्कारो व्यज्यते ॥९॥

भावार्थभाषाः -

ये मनुष्या वेदमन्त्रगानपुरस्सरं परमात्मानमाराध्नुवन्ति तान् सोऽक्षयावलम्बप्रदानेनानुगृह्णाति ॥९॥

टिप्पणी: १. साम० १११४। २. परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत्। सा० द० १०।८० इति तल्लक्षणात्। प्रकृते समेन विनिमयः।