वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वं꣡ न꣢श्चि꣣त्र꣢ ऊ꣣त्या꣢꣫ वसो꣣ रा꣡धा꣢ꣳसि चोदय । अ꣣स्य꣢ रा꣣य꣡स्त्वम꣢꣯ग्ने र꣣थी꣡र꣢सि वि꣣दा꣢ गा꣣धं꣢ तु꣣चे꣡ तु नः꣢꣯ ॥४१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं नश्चित्र ऊत्या वसो राधाꣳसि चोदय । अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥४१॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । नः꣣ । चित्रः꣢ । ऊ꣣त्या꣢ । व꣡सो꣢꣯ । रा꣡धाँ꣢꣯सि । चो꣣दय । अस्य꣢ । रा꣣यः꣢ । त्वम् । अ꣣ग्ने । रथीः꣢ । अ꣣सि । विदाः꣢ । गा꣣ध꣢म् तु꣣चे꣢ । तु । नः꣣ ॥४१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 41 | (कौथोम) 1 » 1 » 4 » 7 | (रानायाणीय) 1 » 4 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से धन की प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (वसो) निवासक (अग्ने) परमात्मन् ! (चित्रः) अद्भुत गुण-कर्म-स्वभाववाले, पूज्य और दर्शनीय (त्वम्) आप (ऊत्या) रक्षा के साथ (नः) हमारे लिए (राधांसि) विद्या, सुवर्ण, चक्रवर्ती राज्य, मोक्ष आदि धनों को (चोदय) प्रेरित कीजिए। (त्वम्) आप (अस्य) इस दृश्यमान (रायः) लौकिक तथा पारमार्थिक धन के (रथीः) स्वामी (असि) हो। अतः (नः) हमें तथा (तुचे) हमारे पुत्र-पौत्र आदि सन्तान को (तु) शीघ्र व अवश्य (गाधम्) पूर्वोक्त धन की थाह को, अर्थात् अपरिमित उपलब्धि को, (विदाः) प्राप्त कराओ ॥७॥

भावार्थभाषाः -

हे जगदीश्वर ! सब प्राणियों के तथा नक्षत्र, ग्रह, उपग्रह आदिकों के निवासक होने से आप वसु कहलाते हो। वह आप जगत् में दिखायी देनेवाले चाँदी-सोना-मोती-मणि-हीरे आदि,, कन्द-मूल-फल आदि, दूध-दही-मक्खन आदि, अहिंसा-सत्य-अस्तेय आदि, शौच-सन्तोष-तप-स्वाध्याय आदि और धर्म-अर्थ-काम-मोक्ष आदि धनों के परम अधिपति हो। आप कृपा कर हमारे अन्दर पुरुषार्थ उत्पन्न करो, जिससे हम भी उन भौतिक और आध्यात्मिक धनों के अधिपति हो सकें ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरो धनं प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (वसो) निवासक (अग्ने) परमात्मन् ! (चित्रः२) अद्भुतगुणकर्मस्वभावः, पूज्यः, दर्शनीयो वा (त्वम् ऊत्या) रक्षया सार्धम् (नः) अस्मभ्यम् (राधांसि३) विद्यासुवर्णचक्रवर्तिराज्यमोक्षादि-धनानि (चोदय) प्रेरय। (त्वम् अस्य) एतस्य दृश्यमानस्य (रायः) लौकिकस्य पारमार्थिकस्य च धनस्य (रथीः४) स्वामी। अत्र छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१०९ अनेन मत्वर्थे रथशब्दाद् ईप्रत्ययः। ततश्च ङ्यन्ताभावाद् हल्ङ्याब्भ्यो०’ अ० ६।१।६८ इति सोर्लोपो न। (असि) वर्तसे। अतः (नः) अस्मभ्यम्, (तुचे) अस्माकं पुत्रपौत्राद्याय अपत्याय च। तुग् इत्यपत्यनाम। निघं० २।२। (तु५) क्षिप्रम् अवश्यं वा (गाधम्)६ तस्य पूर्वोक्तस्य धनस्य विलोडनम् अपरिमितोपलब्धिमिति भावः। गाहू विलोडने, घञ्, हकारस्य धकारश्छान्दसः। (विदाः) प्रापय। विद्लृ लाभे। लेटि मध्यमैकवचने लेटोऽडाटौ।’ अ० ३।४।९४ इत्याटि रूपम् ॥७॥

भावार्थभाषाः -

हे जगदीश्वर ! सर्वेषां प्राणिनां नक्षत्रग्रहोपग्रहादीनां च निवासकत्वात् त्वं वसुरुच्यसे। तादृशस्त्वं जगति दृश्यमानानां रजतहिरण्यमुक्ता-मणिहीरकादीनां, कन्दमूलफलादीनां, दुग्धदधिनवनीतादीनाम्, अहिंसासत्यास्तेयादीनां, शौचसन्तोषतपःस्वाध्यायादीनां, धर्मार्थकाम- मोक्षादीनां च धनानां परमोऽधिपतिरसि। त्वं कृपयास्मासु पुरुषार्थं निधेहि येन वयमपि तेषां भौतिकाध्यात्मिकानां धनानामधिपतयो भवितुं पारयेमहि ॥७॥