वांछित मन्त्र चुनें
आर्चिक को चुनें

श꣡ची꣢भिर्नः शचीवसू꣣ दि꣢वा꣣ न꣡क्तं꣢ दिशस्यतम् । मा꣡ वा꣢ꣳ रा꣣ति꣡रुप꣢꣯ दसत्क꣣दा꣢च꣣ना꣢꣫स्मद्रा꣣तिः꣢ क꣣दा꣢च꣣न꣢ ॥२८७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शचीभिर्नः शचीवसू दिवा नक्तं दिशस्यतम् । मा वाꣳ रातिरुप दसत्कदाचनास्मद्रातिः कदाचन ॥२८७॥

मन्त्र उच्चारण
पद पाठ

श꣡ची꣢꣯भिः । नः꣣ । शचीवसू । शची । वसूइ꣡ति꣢ । दि꣡वा꣢꣯ । न꣡क्त꣢꣯म् । दि꣣शस्यतम् । मा꣢ । वा꣣म् । रातिः꣢ । उ꣡प꣢꣯ । द꣣सत् । कदा꣢ । च꣣ । न꣣ । अ꣣स्म꣢त् । रा꣣तिः꣢ । क꣣दा꣢ । च꣣ । न꣢ ॥२८७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 287 | (कौथोम) 3 » 2 » 5 » 5 | (रानायाणीय) 3 » 6 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में अश्वियुगल देवता हैं। उनसे याचना की गयी है।

पदार्थान्वयभाषाः -

हे (शचीवसू) कर्म-रूप धनवाले परमात्मा-जीवात्मा, गुरु शिष्य, अध्यापक-उपदेशक, वैद्य-शल्यचिकित्सक, राजा-राजमन्त्री, सभापति-सेनापति आदि अश्वीदेवो ! तुम (शचीभिः) अपने-अपने कर्मों से (नः) हमें (दिवा नक्तम्) दिन-रात (दिशस्यतम्) अपनी-अपनी देनें प्रदान करो। (वाम्) तुम्हारा (रातिः) दान (कदा च न) कभी (मा उपदसत्) समाप्त न हो, वैसे ही (अस्मत्) हमारे अन्दर से (रातिः) दान का गुण (कदा च न) कभी (मा उपदसत्) समाप्त न हो, अर्थात् हम भी निरन्तर दान में संलग्न रहें ॥५॥ इस मन्त्र में ‘शची, शची’, ‘राति, रातिः’, तथा ‘कदा च न, कदा च न’ में लाटानुप्रास अलङ्कार है ॥५॥

भावार्थभाषाः -

उक्त अश्वी-युगल जैसे अपनी-अपनी आध्यात्मिक, वैयक्तिक, सामाजिक, राष्ट्रिय, शिल्पात्मक, चिकित्सात्मक आदि देनों से हमारा उपकार करते रहें, उसी प्रकार हम भी अपनी-अपनी योग्यता के अनुसार दूसरों का उपकार करें ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाश्विनौ देवते। तौ प्रार्थ्येते।

पदार्थान्वयभाषाः -

हे (शचीवसू) कर्मधनौ अश्विनौ२ परमात्मजीवात्मानौ, गुरुशिष्यौ, अध्यापकोपदेशकौ, वैद्यशल्यचिकित्सकौ, राजामात्यौ, सभासेनेशौ च ! युवाम् (शचीभिः) स्वीयैः स्वीयैः कर्मभिः। शची इति कर्मनाम। निघं० २।१। (नः) अस्मभ्यम् (दिवा नक्तम्) अहनि रात्रौ चापि (दिशस्यतम्३) दानं प्रयच्छतम्। अयं दानार्थः दिशस् शब्दः कण्ड्वादिषु पठितव्यः। ‘कण्ड्वादिभ्यो यक्, अ० ३।१।२७’ इति यक्। (वाम्) युवयोः (रातिः) दानम् (कदा च न) कदाचित् (मा उपदसत्) न समाप्येत। उपपूर्वाद् दसु उपक्षये धातोर्लेटि रूपम् तथैव (अस्मत्) अस्मत्सकाशात् (रातिः) दानगुणः (कदा च न) कदाचित्, मा उपदसत् न नश्येत्। वयमपि सततदानरताः भवेमेत्यर्थः •॥५॥४ अत्र ‘शची, शची’ ‘राति, रातिः’, ‘कदा च न, कदा च न’ इति लाटानुप्रासः ॥५॥

भावार्थभाषाः -

उक्तौ अश्विनौ यथा स्वेन स्वेनाध्यात्मिकेन वा, वैयक्तिकेन वा, सामाजिकेन वा राष्ट्रियेण वा, शिल्पात्मकेन वा, चिकित्सात्मकेन वा दानेनास्मानुपकुर्युः, तथैव वयमपि स्वस्वयोग्यतानुसारमन्यानुपकुर्याम ॥५॥

टिप्पणी: १. ऋ० १।१३९।५ ‘दिशस्यतम्’ इत्यत्र ‘दशस्यतम्’ इति पाठः। २. द्रष्टव्यं द० भा०—(अश्विनौ) व्याप्तसकलविद्यौ अध्यापकोपदेशकौ (ऋ० ३।५८।५), राजामात्यौ (ऋ० ४।४।५) वैद्यकविद्याव्यापिनौ भिषजौ (य० २१।३३), सभासेनेशौ (ऋ० १।१२०।१०), शिल्पविद्याध्येत्रध्यापकौ (ऋ० १।८९।४)। ३. ऋग्वेदवद् ‘दशस्यतम्’ इति पाठं मत्वा दशतेर्दानकर्मणः एतद् रूपम्। दत्तमित्यर्थः। यद्यद् वयं प्रार्थयामस्तत्तद् दत्तमित्यर्थः—इति वि०। दशस्यतं प्रयच्छतं धनानि—इति भ०। दिशस्यतं विसृजतम् अभिमतं दत्तमित्यर्थः—इति सा०। (दशस्यतम्) दद्यातम्, अयं दशस् शब्दः कण्ड्वादिषु द्रष्टव्यः इति ऋ० १।१३९।३ भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयम् ‘अध्यापकोपदेशकौ सुशिक्षितया वाचाऽहर्निशं विद्या उपदिशेताम्’ इति विषये व्याख्यातः।