वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्र꣢ त्रि꣣धा꣡तु꣢ शर꣣णं꣢ त्रि꣣व꣡रू꣢थꣳ स्व꣣स्त꣡ये꣢ । छ꣣र्दि꣡र्य꣢च्छ म꣣घ꣡व꣢द्भ्यश्च꣣ म꣡ह्यं꣢ च या꣣व꣡या꣢ दि꣣द्यु꣡मे꣢भ्यः ॥२६६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र त्रिधातु शरणं त्रिवरूथꣳ स्वस्तये । छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥२६६॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯ । त्रि꣣धा꣡तु꣢ । त्रि꣣ । धा꣡तु꣢꣯ । श꣣रण꣢म् । त्रि꣣व꣡रू꣢थम् । त्रि꣣ । व꣡रू꣢꣯थम् । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । छ꣣र्दिः꣢ । य꣣च्छ । मघ꣡व꣢द्भ्यः । च꣣ । म꣡ह्य꣢꣯म् । च꣣ । याव꣡य꣢ । दि꣣द्यु꣢म् । ए꣣भ्यः ॥२६६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 266 | (कौथोम) 3 » 2 » 3 » 4 | (रानायाणीय) 3 » 4 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह विषय है कि कैसा घर, शरीर और कैसी परमात्मा की शरण हमें सुलभ हो।

पदार्थान्वयभाषाः -

प्रथम—राष्ट्र के पक्ष में। हे (इन्द्र) दुःख-विदारक, सुखप्रदाता, परमैश्वर्य के स्वामी राजन् ! आप (मघवद्भ्यः च) धनिकों के लिए (मह्यं च) और मुझ सामान्य प्रजाजन के लिए (स्वस्तये) सुख, उत्तम अस्तित्व व अविनाश के निमित्त (त्रिधातु) तीन मंजिलोंवाला अथवा कम से कम तीन कोठोंवाला (शरणम्) आश्रय-योग्य, (त्रिवरुथम्) सर्दी, गर्मी और वर्षा तीनों को रोकनेवाला (छर्दिः) घर (यच्छ) प्रदान कीजिए। और (एभ्यः) इन जनों के लिए उक्त घर में (दिद्युम्) बिजुली के प्रकाश को भी (यावय) संयुक्त कीजिए, अथवा (एभ्यः) इन घरों से (दिद्युम्) आकाशीय बिजुली को (यावय) दूर कर दीजिए अर्थात्, घरों में विद्युद्-वाहक ताँबे का तार लगवाकर ऐसा प्रबन्ध करवा दीजिए कि आकाश से गिरी हुई बिजली भी घर को क्षति न पहुँचा सके ॥ द्वितीय—मानव-शरीर के पक्ष में। हे (इन्द्र) परमेश्वर ! आप इस राष्ट्र के (मघवद्भ्यः) विद्या, स्वास्थ्य आदि धनों से सम्पन्न लोगों के लिए (मह्यं च) और मुझ उपासक के लिए (स्वस्तये) कल्याणार्थ, पुनर्जन्म में (त्रिधातु) सत्त्व-रजस्-तमस् रूप, वात-पित्त-कफरूप, प्राण-मन-बुद्धिरूप, बाल्यावस्था-यौवन-वार्धक्यरूप वा अस्थि-मज्जा-वीर्यरूप तीन धातुओं से युक्त, (शरणम्) आत्मा का आधारभूत, (त्रिवरुथम्) ज्ञान-कर्म-उपासनारूप तीन वरणीय व्रतों से युक्त (छर्दिः) मानव-शरीररूप घर (यच्छ) प्रदान कीजिए और (एभ्यः) इन शरीर-गृहों से (दिद्युम्) संतापक रोग आदि तथा दुष्कर्म आदि को (यावय) दूर करते रहिए ॥ तृतीय—अध्यात्म-परक। हे (इन्द्र) दुःखविदारक, सुखप्रदाता, परमैश्वर्यशाली परमात्मन् ! आप (मघवद्भ्यः) योगसिद्धिरूप धन के धनिक सिद्ध योगी जनों के लिए (मह्यं च) और मुझ योग-साधक के लिए (स्वस्तये) मोक्षरूप उतम अस्तित्व के प्राप्त्यर्थ (त्रिधातु) सत्त्व, चित्त्व और आनन्दरूप तीन धातुओंवाली, (त्रिवरुथम्) आध्यात्मिक, आधिदैविक, आधिभौतिक रूप तीनों दुःखों को दूर करनेवाली, (छर्दिः) पापों का वमन करानेवाली (शरणम्) अपनी शरण (यच्छ) प्रदान कीजिए। (एभ्यः) इन योग में संलग्न लोगों के हितार्थ (दिद्युम्) उत्तेजक काम, क्रोध आदि को (यावय) दूर कर दीजिए ॥४॥ इस मन्त्र में श्लेषालङ्कार है। पूर्वार्ध में तकार का अनुप्रास और उत्तरार्ध में यकार का अनुप्रास भी है ॥४॥

भावार्थभाषाः -

राजकीय सहायता से राष्ट्रवासियों के रहने के घर यथायोग्य तिमंजिले, कम से कम तीन कोठोंवाले, सर्दी-गर्मी-वर्षा से त्राण करनेवाले, सब ऋतुओं में सुखकर, बिजली के प्रकाश से युक्त और आकाश की बिजली गिरने पर क्षतिग्रस्त न होनेवाले हों। परमात्मा की छत्रछाया रूप घर भी हमें सुलभ हो। साथ ही हम सदा ऐसे कर्म करें, जिनसे हमें पुनः-पुनः मानव-शरीर-रूप घर ही मिले, कभी ऐसे कर्मों में लिप्त न हों, जिनसे हमें शेर, बाघ, कीड़ें-पतंगों की योनियों अथवा स्थावरयोनियों में जन्म लेना पड़े ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशं गृहं परमात्मशरणं वाऽस्माकं सुलभं भवेदित्याह।

पदार्थान्वयभाषाः -

प्रथमः—राष्ट्रपरः। हे (इन्द्र) दुःखविदारक सुखप्रद परमैश्वर्यवन् राजन् ! त्वम् (मघवद्भ्यः च) राष्ट्रस्य बहुधनेभ्यो जनेभ्यश्च। अत्र भूम्न्यर्थे मतुप्। (मह्यं च) मह्यं सामान्यप्रजाजनाय च। (स्वस्तये) सुखाय, उत्तमास्तित्वाय, अविनाशाय वा। स्वस्तीत्यविनाशिनाम। अस्तिरभिपूजितः, स्वस्तीति। निरु० ३।२२। (त्रिधातु२) त्रिभूमिकम् न्यूनान्न्यूनं त्रिकोष्ठं वा, (शरणम्) आश्रयितुं योग्यम्, (त्रिवरूथम्३) त्रयाणां शीतातपवर्षाणां निवारकम्। वृञ् आवरणे धातोः ‘जॄवृभ्यामूथन् उ० २।६’ इति ऊथन् प्रत्ययः. (छर्दिः) गृहम्। छर्दिरिति गृहनाम। निघं० ३।४। (यच्छ) देहि। (एभ्यः) जनेभ्यः, (दिद्युम्) विद्युत्प्रकाशं च (यावय) यवय गृहेषु संयोजय। यु मिश्रणामिश्रणयोर्णिजन्तस्य रूपम्। संहितायाम् द्वयोरप्यचोः ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। यद्वा, (एभ्यः) गृहेभ्यः अपादानभूतेभ्यः (दिद्युम्४) आकाशीयां विद्युतम्। द्युत दीप्तौ धातोः बाहुलकात् डु प्रत्यये, छान्दसे द्वित्वे, टिलोपे दिद्युः। अस्यैव धातोः क्विबन्तं रूपं दिद्युत् इति वज्रनाम निघं० २।१०। (यावय) पृथक् कुरु, भूमौ अतिवाहय। विद्युद्वाहकताम्रतारं संयोज्य तथा प्रबन्धं कुरु येनाकाशात् पतितापि विद्युद् गृहक्षतिकरी न भवेदित्यर्थः ॥ अथ द्वितीयः—मानवशरीरपरः। हे (इन्द्र) परमेश्वर ! त्वम्, अस्य राष्ट्रस्य (मघवद्भ्यः) विद्यास्वास्थ्यादिधनसंपन्नेभ्यो जनेभ्यः, (मह्यं च) उपासकाय (स्वस्तये) कल्याणार्थं पुनर्जन्मनि (त्रिधातु) त्रयो धातवः सत्त्वरजस्तमोरूपाः, वातपित्तकफरूपाः, प्राणमनोबुद्धिरूपाः, बाल्ययौवनस्थविरत्वरूपाः, अस्थिमज्जावीर्यरूपा वा यत्र तादृशम्, (शरणम्) आत्मनोऽधिष्ठानभूतम्, (त्रिवरूथम्) त्रीणि ज्ञानकर्मोपासनारूपाणि वरूथानि वरणीयानि व्रतानि यत्र तादृशम् (छर्दिः) मानवशरीररूपं गृहम् (यच्छ) प्रदेहि। (एभ्यः) शरीरगृहेभ्यः (दिद्युम्) संतापकं रोगादिकं दुष्टकर्मादिकं च (यावय) पृथक् कुरु ॥ अथ तृतीयः—अध्यात्मपरः। हे (इन्द्र) दुःखविदारक सुखप्रद परमैश्वर्यशालिन् परमात्मन् ! त्वम् (मघवद्भ्यः) योगसिद्धिरूपधनवद्भ्यो योगिभ्यः (मह्यं च) योगसाधकाय (स्वस्तये) मोक्षरूपोत्तमास्तित्वलाभाय (त्रिधातु) त्रयो धातवः सत्त्वचित्त्वानन्दलक्षणा यत्र तत् (त्रिवरूथम्) त्रयाणाम् आध्यात्मिकाधिदैविकाधिभौतिकरूपदुःखानां वरूथं निवारकम्, (छर्दिः) पापानामुद्वमनकारकम्। छर्द वमने धातोः ‘अर्चि-शुचि-हु-सृपि-छदि-छर्दिभ्य इसिः’ उ० २।११० इति इसिप्रत्ययः. (शरणम्) स्वकीयं शरणम् (यच्छ) प्रदेहि। (एभ्यः) योगारूढेभ्यो जनेभ्यः (दिद्युम्) उत्तेजकं कामक्रोधादिकम् (यावय) पृथक् कुरु ॥४॥५ अत्र श्लेषालङ्कारः। पूर्वार्द्धे तकारानुप्रासः, उत्तरार्द्धे च यकारानुप्रासः ॥४॥

भावार्थभाषाः -

राजसाहाय्येन राष्ट्रवासिनां निवासगृहाणि यथायोग्यं त्रिभूमिकानि, न्यूनान्न्यूनं त्रिकोष्ठानि, शीतातपवृष्टिभ्यस्त्राणकराणि, सर्वर्तुसुखकराणि, विद्युत्प्रकाशयुक्तानि, विद्युत्पातसहानि च भवेयुः। परमात्मनश्छत्रच्छायारूपं गृहमप्यस्माकं सुलभं भवेत्। किं च वयं सर्वदा तादृशानि सत्कर्माणि कुर्याम यैरस्माभिर्भूयो भूयो मानवशरीररूपं गृहमेव प्राप्येत। न कदाचित् तादृशेषु कर्मसु लिप्ता भवेम यैः सिंहव्याघ्रकीटपतङ्गस्थावरादियोनिषु जन्म गृह्णीयाम ॥४॥

टिप्पणी: १. ऋ० ६।४६।९, अथ० २०।८३।१ ऋषिः शंयुः। उभयत्र ‘स्वस्तये’ इत्यत्र ‘स्वस्तिमत्’ इति पाठः। २. त्रिधातु। धातुशब्देन रसा उच्यन्ते। त्रयो रसाः देवपितृमनुष्योपभोग्याः, अपि वा धातवः कामक्रोधलोभादयः तैर्युक्तम्। अथवा सुवर्णरजतमाणिक्यैः त्रिभिर्धातुभिर्युक्तम् यत् त्रिधातुशरणं गृहम्.... इति वि०। त्रिभूमिकम्—इति भ०, सा०। ३. त्रिवरूथम्। वरणीयं ग्रीष्मवर्षाहेमन्तेषु चन्दनागुरुकुङ्कुमादिविलेपनं त्रिप्रकारकमपि अस्मिन् तत् त्रिवरूथम्। अथवा त्रिभिरग्निभिर्युक्तम्। वेदैस्त्रिभिर्देवैर्वा ब्रह्मविष्ण्वीशैःसवनैर्वा त्रिभिः उपतेमित्यर्थः—इति वि०। त्रयाणां वारकं वर्षवातातपानाम्—इति भ०। त्रयाणां शीतातपवर्षाणां वारकम्—इति सा०। ४. यावय पृथक्कुरु यावत्प्रमाणकं दिद्युम् देयमस्मभ्यम्। अथवा दिद्युदिति वज्रनाम तस्यायं छान्दसः तकारलोपः, दिद्युतम्—इति वि०। आयुधं शत्रुभिः प्रहितम्—इति भ०। शत्रुप्रेरितं द्योतमानम् आयुधम्—इति सा०। ५. ऋग्भाष्ये दयानन्दर्षिरिमं मन्त्रम् मनुष्याः कीदृशं गृहं निर्मिमीरन्निति विषये व्याख्यातवान्। तन्मते (त्रिधातु) त्रयः सुवर्णरजतताम्रा धातवो यस्मिँस्तत्, (त्रिवरूथम्) शीतोष्णवर्षासूत्तमम्, (शरणम्) आश्रयितुं योग्यम्, (स्वस्तिमत्) बहुसुखयुक्तम् (छर्दिः) गृहम् निर्मातव्यम्, तत्र (दिद्युः) सुप्रकाशश्च योजनीयः। एष च तत्कृतो भावार्थः—“मनुष्यैर्यत् सर्वर्तुषु सुखकरं धनधान्ययुक्तं वृक्षपुष्पफलशुद्धवायूदकधार्मिकधनाढ्यसमन्वितं गृहं तन्निर्माय तत्र निवसनीयं, यतः सर्वदाऽऽरोग्येण सुखं वर्धेत” इति।