वांछित मन्त्र चुनें
आर्चिक को चुनें

मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृण꣣ग्भ꣡वा꣢ नः सध꣣मा꣡द्ये꣢ । त्वं꣡ न꣢ ऊ꣣ती꣢꣫ त्वमिन्न꣣ आ꣢प्यं꣣ मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृणक् ॥२६०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मा न इन्द्र परा वृणग्भवा नः सधमाद्ये । त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥२६०॥

मन्त्र उच्चारण
पद पाठ

मा꣢ । नः꣣ । इन्द्र । प꣡रा꣢꣯ वृ꣣णक् । भ꣡व꣢꣯ । नः꣣ । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । त्वम् । नः꣣ । ऊती꣢ । त्वम् । इत् । नः꣣ । आ꣡प्य꣢꣯म् । मा । नः꣢ । इन्द्र । प꣡रा꣢꣯ । वृ꣣णक् ॥२६०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 260 | (कौथोम) 3 » 2 » 2 » 8 | (रानायाणीय) 3 » 3 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमेश्वर, आचार्य और राजा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यवान् परमेश्वर, आचार्य व राजन् ! आप (नः) हमें (मा परावृणक्) मत छोड़ो। (सधमाद्ये) जहाँ साथ-साथ आनन्द से रहते हैं उस घर, यज्ञ, गुरुकुल, सभास्थल, राष्ट्र आदि में, आप (नः) हमारे (भव) सहायक होवो। (त्वम्) आप (नः) हमारी (ऊती) रक्षा के लिए होवो। (त्वम् इत्) आप ही (नः) हमारे (आप्यम्) बन्धु बनो। हे (इन्द्र) परमेश्वर आचार्य व राजन् ! (नः मा परावृणक्) आप हमें असहाय मत छोड़ो ॥ यहाँ पुनरुक्ति से उत्कट इच्छा सूचित होती है। निरुक्तकार ने भी कहा है कि पुनरुक्ति में बहुत बड़ा अर्थ छिपा होता है, जैसे किसी अद्भुत वस्तु को देखकर द्रष्टा कहता है—अहो दर्शनीय है, अहो दर्शनीय है। (निरु० १०।४०) ॥८॥ इस मन्त्र में श्लेषालङ्कार है ॥८॥

भावार्थभाषाः -

परमात्मा, गुरुजन और राजा का यथायोग्य पूजन व सत्कार करके उनसे बहुमूल्य लाभ प्राप्त करने चाहिएँ ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमेश्वर आचार्यो नृपतिश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यवन् परब्रह्म आचार्य राजन् वा ! त्वम् (नः) अस्मान् (मा परावृणक्) मा परित्याक्षीः। परा पूर्वो वृजी वर्जने रौधादिकः, लङ्, माङ्योगे अडभावः। (सधमाद्ये) सह माद्यन्ति जना अत्रेति सधमाद्यः गृहं, यज्ञः, गुरुकुलं, सभास्थलं, राष्ट्रादिकं वा, तत्र (नः) अस्माकम् (भव) सहायको वर्तस्व। (त्वम् नः) अस्माकम् (ऊती) ऊत्यै रक्षायै भव। ऊति- शब्दाच्चतुर्थ्येकवचने ‘सुपां सुलुक्’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (त्वम् इत्) त्वमेव (नः) अस्माकम् (आप्यम्२) बन्धुः भव। अत्र बन्धुवाचकात् आपिशब्दात् स्वार्थे यत् प्रत्ययो ज्ञेयः। हे (इन्द्र) परमात्मन् आचार्य राजन् वा ! (नः मा परावृणक्) अस्मान् असहायान् मा परित्याक्षीः। अत्र पुनरुक्तिरुत्कटेच्छाद्योतनार्था। तथाह निरुक्तकारः ‘अभ्यासे भूयांसमर्थं मन्यन्ते, यथाऽहो दर्शनीया, अहो दर्शनीया (निरु० १०।४०)’ इति ॥८॥ अत्र श्लेषालङ्कारः ॥८॥

भावार्थभाषाः -

परमात्मानं गुरून् नृपतिं च यथायोग्यं सम्पूज्य सत्कृत्य च तेभ्यो बहुमूल्या लाभाः प्राप्तव्याः ॥८॥

टिप्पणी: १. ऋ० ८।९७।७ ‘सधमाद्ये’ इत्यत्र ‘सधमाद्यः’ इति पाठः। २. आप्यं ज्ञातेयम्, बन्धुः इत्यर्थः—इति भ०, सा०।