वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣢न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢ । शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥२५९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥२५९॥

मन्त्र उच्चारण
पद पाठ

इ꣢न्द्र꣢꣯ । क्र꣡तु꣢꣯म् । नः꣣ । आ꣢ । भ꣣र । पिता꣢ । पु꣣त्रे꣡भ्यः꣢ । पु꣣त् । त्रे꣡भ्यः꣢꣯ । य꣡था꣢꣯ । शि꣡क्ष꣢꣯ । नः꣣ । अस्मि꣢न् । पु꣣रुहूत । पुरु । हूत । या꣡म꣢꣯नि । जी꣣वाः꣢ । ज्यो꣡तिः꣢꣯ । अ꣣शीमहि ॥२५९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 259 | (कौथोम) 3 » 2 » 2 » 7 | (रानायाणीय) 3 » 3 » 7


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र नाम से परमेश्वर, आचार्य और राजा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परम ऐश्वर्य को देनेवाले जगदीश्वर, आचार्य वा राजन् ! आप (नः) हमें (क्रतुम्) विज्ञान और कर्म (आभर) प्रदान करो, (यथा) जिस प्रकार (पिता) पिता (पुत्रेभ्यः) अपने पुत्रों और पुत्रियों के लिए विज्ञान और कर्म प्रदान करता है। हे (पुरुहूत) बहुस्तुत जगदीश्वर, आचार्य वा राजन् ! आप (अस्मिन्) इस सामने विद्यमान (यामनि) जीवनमार्ग, जीवनयज्ञ अथवा योगमार्ग में (नः) हमें (शिक्ष) सभी सामर्थ्य प्रदान करो अथवा शिक्षा दो कि (जीवाः) जीवित और जागरूक रहते हुए हम (ज्योतिः) आशारूप ज्योति को, कर्तव्याकर्तव्यदर्शनरूप ज्योति को, आत्मज्योति को, अथवा परब्रह्म की दिव्य ज्योति को (अशीमहि) प्राप्त कर लेवें ॥७॥ इस मन्त्र में श्लेष और उपमा अलङ्कार हैं ॥७॥

भावार्थभाषाः -

जैसे पिता अपनी सन्तानों को ज्ञान देता है, कर्म करना सिखाता है, मार्ग में चलना और दौड़ना सिखाता है, जिससे आत्मनिर्भर होकर वे जीवन में सफल होते हैं, वैसे ही परमात्मा, आचार्य और राजा हमें प्रचुर ज्ञान, महान् कर्मयोग, अतुल सामर्थ्य और श्रेष्ठ शिक्षा प्रदान करें, जिससे हम जीवन से निराशा के अन्धकार को दूर कर जीवित-जागृत रहते हुए, उत्तरोतर ज्योति का दर्शन करते हुए सर्वोत्कृष्ट ईश्वरीय दिव्य ज्योति को पा सकें ॥७॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रनाम्ना परमेश्वर आचार्यो नृपतिश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यप्रद जगदीश्वर आचार्य राजन् वा ! (नः) अस्मभ्यम् (क्रतुम्) विज्ञानं च कर्म च। क्रतुरिति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (आभर) आहर, (यथा) येन प्रकारेण (पिता) जनकः (पुत्रेभ्यः) पुत्रपुत्रीभ्यः। पुत्राश्च पुत्र्यश्च इत्येकशेषः। प्रज्ञां च कर्म च आहरति। हे (पुरुहूत) बहुस्तुत ! त्वम् (अस्मिन्) पुरो विद्यमाने (यामनि२) जीवनमार्गे जीवनयज्ञे वा योगमार्गे वा। यान्ति अस्मिन्निति यामा मार्गः ‘अर्तिस्तुसु० उ० १।१४०’ इति मन् प्रत्ययः। (नः) अस्मभ्यम् अस्मान् वा। संहितायां ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। (शिक्ष) तादृशं सामर्थ्यं प्रयच्छ शिक्षय वा। शिक्षतिः दानकर्मा। निघं० ३।२०। यद्वा शिक्ष विद्योपादाने, लुप्तणिच्कं रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। येन (जीवाः) जीविता जागरूकाश्च सन्तो वयम् (ज्योतिः३) आशारूपं कर्तव्याकर्त्तव्यदर्शनरूपम् आत्मरूपं वा ज्योतिः, ब्रह्मणो दिव्यं प्रकाशं वा (अशीमहि) प्राप्नुयाम। अशूङ् व्याप्तौ स्वादिः, लिङ् ॥७॥४ अत्र श्लेष उपमालङ्कारश्च ॥७॥

भावार्थभाषाः -

यथा पिता सन्तानेभ्यो विद्यां कर्मकरणं मार्गे चलनं धावनं च शिक्षयति येनात्मनिर्भरा भूत्वा ते जीवने साफल्यं प्राप्नुवन्ति, तथैव परमात्माऽऽचार्यो नृपतिश्चाऽस्मभ्यं प्रभूतं विज्ञानं, महान्तं कर्मयोगम्, अतुलं सामर्थ्यं, वरिष्ठां शिक्षां च प्रयच्छेत्, येन वयं जीवनान्निराशान्धकारमपसार्य जीविता जागरिताश्च सन्त उत्तरोत्तरं ज्योतिः पश्यन्तश्चरमं पारमेश्वरं दिव्यं ज्योतिरधिगच्छेम ॥७॥५

टिप्पणी: १. ऋ० ७।३२।२६, ऋषिः वसिष्ठः वासिष्ठः शक्तिर्वा, अथ० १८।३।६७ यमः देवता, अथर्वा ऋषिः, २०।७९।१ वसिष्ठः शक्तिर्वा ऋषिः, साम० १४५६। २. यामनि। यान्ति देवा अस्मिन् स यामा यज्ञः। तस्मिन् यामनि यज्ञे इत्यर्थः—इति वि०। यज्ञे—इति भ०। यज्ञे, यद्वा सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि—इति सा०। यान्ति यस्मिन् तस्मिन् वर्तमाने समये—इति ऋ० ७।३२।२६ भाष्ये द०। ३. ज्योतिः ज्ञानम्—इति वि०। सूर्यम्—इति भ०। प्रकाशस्वरूपं परमात्मानं त्वाम्—इति ऋ० ७।३२।२६ भाष्ये द०। ४. सायण इमं मन्त्रं वैकल्पिकत्वेन परमात्मपक्षेऽपि व्याचष्टे। तथा हि—“हे इन्द्र भूतानि प्रकाशयितः इन्द्र [तथा च यास्कः “इन्द्र इरां दृणातीति वा इरां ददातीति वा, इरां दधातीति वा, इरां दारयत इति वा, इरां धारयत इति वा, इन्दवे द्रवतीति वा, इन्दौ रमत इति वा, इन्धे भूतानीति वा, तद्यदेनं प्राणैः समैन्धन् तदिन्द्रस्येन्द्रत्वमिति विज्ञायते (निरु० १०।८) इति।] एवंगुणविशिष्ट परमात्मन् ! त्वं क्रतुं कर्म स्वविषयज्ञानं वा नः अस्मभ्यम् आभर आहर प्रयच्छेत्यर्थः। तत्र दृष्टान्तः—पिता पुत्रेभ्यो यथा लोके विद्यां धनं वा प्रयच्छति तथा नोऽस्मभ्यं शिक्ष विद्यां प्रयच्छ। हे पुरुहूत बहुभिराहूत इन्द्र, यामनि सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि जीवा वयं ज्योतिः परं ज्योतिः अशीमहि सेवेमहि” इति। ५. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमात्मपक्षे व्याख्यातवान्।