वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣣मे꣡ त꣢ इन्द्र꣣ सो꣡माः꣢ सु꣣ता꣢सो꣣ ये꣢ च꣣ सो꣡त्वाः꣢ । ते꣡षां꣢ मत्स्व प्रभूवसो ॥२१२

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः । तेषां मत्स्व प्रभूवसो ॥२१२

मन्त्र उच्चारण
पद पाठ

इ꣣मे꣢ । ते꣣ । इन्द्र । सो꣡माः꣢꣯ । सु꣣ता꣡सः꣢ । ये । च꣣ । सो꣡त्वाः꣢꣯ । ते꣡षा꣢꣯म् । म꣣त्स्व । प्रभूवसो । प्रभु । वसो ॥२१२॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 212 | (कौथोम) 3 » 1 » 2 » 9 | (रानायाणीय) 2 » 10 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में इन्द्र को सोमरसों के प्रति निमन्त्रित किया जा रहा है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे (इन्द्र) परमात्मन् ! (ते) आपके लिए (इमे) ये वर्तमान काल में प्रस्तुत (सोमाः) हमारे मैत्रीरस हैं, (ये) जो (सुतासः) भूतकाल में भी निष्पादित हो चुके हैं, (सोत्वाः च) और भविष्य में भी निष्पादित होते रहेंगे। हे (प्रभूवसो) प्रचुर रूप से हमारे अन्दर सद्गुणों के बसानेवाले परमात्मन् ! आप (तेषाम्) उनसे (मत्स्व) प्रमुदित हों ॥ द्वितीय—जीवात्मा के पक्ष में। हे (इन्द्र) जीवात्मन् ! (ते) तेरे लिए (इमे) ये वर्तमान काल में प्रस्तुत (सोमाः) ज्ञानरस, कर्मरस और श्रद्धारस हैं, (ये) जो (सुतासः) पहले भूतकाल में भी निष्पादित हो चुके हैं, (सोत्वाः च) और भविष्य में भी निष्पादित किये जानेवाले हैं। हे (प्रभूवसो) मन, बुद्धि, इन्द्रियों आदि को बहुत अधिक बसानेवाले जीवात्मन् ! (तेषाम्) उन रसों से (मत्स्व) तृप्ति प्राप्त कर, अर्थात् ज्ञानवान्, कर्मण्य और श्रद्धावान् बन ॥९॥ इस मन्त्र में श्लेषालङ्कार है ॥९॥

भावार्थभाषाः -

सबको चाहिए कि उपासकों के मन में सद्गुणों को बसानेवाले, दिव्य धन के स्वामी परमेश्वर को सब कालों में मैत्री-रस से सिक्त करें और अपने आत्मा को ज्ञानरसों, कर्मरसों और श्रद्धारसों से तृप्त करें ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथेन्द्रः सोमान् प्रत्याहूयते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे (इन्द्र) परमात्मन् ! (इमे) एते (ते) तुभ्यम् (सोमाः) अस्माकं मैत्रीरसाः, सन्तीति (शेषः), (ये) मैत्रीरसाः (सुतासः) पूर्वमपि अभिषुताः। आज्जसेरसुक्। अ० ७।१।५० इति सुतप्रातिपदिकाज्जसोऽसुगागमः, (सोत्वाः च) इतः परम् अभिषोतव्याः च। षुञ् अभिषवे धातोः ‘कृत्यार्थे तवैकेन्केन्यत्वनः। अ० ३।४।१४’ इति त्वन् प्रत्ययः। हे (प्रभूवसो) प्रभूततया सद्गुणानां वासयितः परमात्मन् ! प्रभु प्रचुरं यथा स्यात् तथा वासयतीति प्रभूवसुः। पूर्वपदस्य दीर्घश्छान्दसः, सम्बुद्धिस्वरः। त्वम् (तेषाम्) तैः। तृतीयार्थे षष्ठी। (मत्स्व) प्रमोदस्व। मदी हर्षग्लेपनयोः, भ्वादिः। आत्मनेपदं छान्दसम् ॥ अथ द्वितीयः—जीवात्मपरः। हे (इन्द्र) जीवात्मन् ! (ते) तुभ्यम् (इमे) एते (सोमाः) ज्ञानरसाः कर्मरसाः श्रद्धारसाश्च सन्ति, (ये सुतासः) पूर्वम् अभिषुताः, (सोत्वाः च) इतः परम् अभिषोतव्याश्च। हे (प्रभूवसो) मनोबुद्धीन्द्रियादीनां प्रचुरतया वासयितः ! त्वम् (तेषाम्) तैः रसैः (मत्स्व) तृप्तिं लभस्व। ज्ञानवान्, कर्मवान्, श्रद्धावांश्च भवेति भावः ॥९॥ अत्र श्लेषालङ्कारः ॥९॥

भावार्थभाषाः -

उपासकानां मनसि सद्गुणानां वासयिता दिव्यवसुः परमेश्वरः सर्वकालेषु सर्वैर्भक्तिरसेन सेचनीयः, स्वात्मा च ज्ञानरसैः, कर्मरसैः, श्रद्धारसैश्च तर्पणीयः ॥९॥