वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: अरुणो वैतहव्यः छन्द: जगती स्वर: निषादः काण्ड:

त꣡मो꣢꣯षधीर्दधिरे꣣ ग꣡र्भ꣢मृ꣣त्वि꣢यं꣣ त꣡मापो꣢꣯ अ꣣ग्निं꣡ ज꣢नयन्त मा꣣त꣡रः꣢ । त꣡मित्स꣢꣯मा꣣नं꣢ व꣣नि꣡न꣢श्च वी꣣रु꣢धो꣣ऽन्त꣡र्व꣢तीश्च꣣ सु꣡व꣢ते च वि꣣श्व꣡हा꣢ ॥१८२४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥१८२४॥

मन्त्र उच्चारण
पद पाठ

त꣢म् । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । दधिरे । ग꣡र्भ꣢꣯म् । ऋ꣣त्वि꣡य꣢म् । तम् । आ꣡पः꣢꣯ । अ꣣ग्नि꣢म् । ज꣣नयन्त । मात꣡रः꣢ । तम् । इत् । स꣣मान꣢म् । स꣣म् । आन꣣म् । व꣣नि꣡नः꣢ । च꣣ । वीरु꣡धः꣢ । अ꣣न्त꣡र्व꣢तीः । च꣣ । सु꣡व꣢꣯ते । च꣣ । विश्व꣡हा꣢ । वि꣡श्व꣢ । हा꣣ ॥१८२४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1824 | (कौथोम) 9 » 2 » 3 » 1 | (रानायाणीय) 20 » 6 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

जगदीश्वर की महिमा वर्णन करते हैं।

पदार्थान्वयभाषाः -

(तम्) उस जगदीश्वर को (ओषधीः) ओषधियाँ (ऋत्वियं गर्भम्) सब ऋतुओं में रहनेवाले गर्भ के रूप में (दधिरे) धारण किये हुए हैं अर्थात् सब ऋतुओं में वह जगदीश्वर ओषधियों के अन्दर निहित रहता है। (तम्) उसी जगदीश्वर को (मातरः आपः) मातृतुल्य नदियाँ (जनयन्त) प्रकट कर रही हैं। (तम् इत्) उसी जगदीश्वर को (समानम्) समान रूप से (वनिनः च) वन के वृक्ष (अन्तर्वतीः वीरुधः च) और गर्भवती लताएँ (दधिरे) अपने अन्दर धारण किये हुए हैं और (विश्वहा) सदा, उसी के नियमों के अनुसार (सुवते च) फल भी उत्पन्न करती हैं ॥१॥

भावार्थभाषाः -

ओषधियों के गर्भों में, कल-कल बहती हुई नदियों के जलों में, फलों के भार से झुके हुए सघन वन-वृक्षों के फलों में, फूलती हुई वन-वल्लरियों के चित्र-विचित्र पुष्पों में वही जगत् का रचयिता परमेश्वर प्रतिमूर्त्त हुआ दिखायी देता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

जगदीश्वरस्य महिमानमाह।

पदार्थान्वयभाषाः -

(तम्) तमेव अग्निं जगदीश्वरम् (ओषधीः) ओषधयः (ऋत्वियं गर्भम्) सार्वकालिकगर्भरूपेण (दधिरे) धारयन्ति। [ऋतौ ऋतौ भवम् ऋत्वियम् सार्वकालिकम्। अत्र भवार्थे यत् प्रत्ययः।] (तम्) तमेव अग्निं जगदीश्वरम् (मातरः आपः) मातृभूता नद्यः (जनयन्त) प्रकटयन्ति। (तम् इत्) तमेव अग्निं जगदीश्वरम् (समानम्) समानरूपेण (वनिनः च) वनेषु विद्यमानाः वृक्षाः (अन्तर्वतीः वीरुधः च) गर्भवत्यः लताश्च (दधिरे) धारयन्ति, (विश्वहा) सर्वदा (सुवते च) फलानि उत्पादयन्ति च ॥१॥

भावार्थभाषाः -

ओषधीनां गर्भेषु, सकलकलं प्रवहन्तीनां नदीनामुदकेषु, फलभारनतानां घनानां वनविटपिनां फलेषु, पुष्प्यन्तीनां वनवल्लरीणां चित्रविचित्रेषु पुष्पेषु च स एव जगद्रचयिता परमेश्वरः प्रतिमूर्तो दृश्यते ॥१॥