वांछित मन्त्र चुनें
आर्चिक को चुनें

शि꣡क्षे꣢य꣣मि꣡न्म꣢हय꣣ते꣢ दि꣣वे꣡दि꣢वे रा꣣य꣡ आ कु꣢꣯हचि꣣द्वि꣡दे꣢ । न꣢꣯ हि त्वद꣣न्य꣡न्म꣢घवन्न꣣ आ꣢प्यं꣣ व꣢स्यो꣣ अ꣡स्ति꣢ पि꣣ता꣢ च꣣ न꣢ ॥१७९७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे । न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥१७९७॥

मन्त्र उच्चारण
पद पाठ

शि꣡क्षे꣢꣯यम् । इत् । म꣣हयते꣢ । दि꣣वे꣡दि꣢वे । दि꣡वे꣢ । दि꣣वे । रायः꣢ । आ । कु꣣हचिद्वि꣡दे꣢ । कु꣣हचित् । वि꣡दे꣢꣯ । न । हि । त्वत् । अ꣣न्य꣢त् । अ꣣न् । य꣢त् । म꣣घवन् । नः । आ꣡प्य꣢꣯म् । व꣡स्यः꣢꣯ । अ꣡स्ति꣢꣯ । पि꣣ता꣢ । च꣣ । न꣢ ॥१७९७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1797 | (कौथोम) 9 » 1 » 12 » 2 | (रानायाणीय) 20 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

यदि मैं धनपति हो जाऊँ तो (कुहचिद्विदे) जहाँ कहीं भी विद्यमान (महयते) परमेश्वरपूजक समाजसेवी मनुष्य को (दिवेदिवे) प्रतिदिन (रायः) धन (आ शिक्षेयम् इत्) अवश्य ही दान किया करूँ। हे (मघवन्) धनपति परमात्मन् ! (त्वत् अन्यत्) आपसे भिन्न कोई भी (नः) हमारा (आप्यम्) प्राप्तव्य और (वस्यः) अतिशय शरण देनेवाला (नहि) नहीं (अस्ति) है, (पिता च) और पिता के समान पालक भी (न) नहीं है ॥२॥

भावार्थभाषाः -

दान सदा सुपात्र को ही देना चाहिए, कुपात्र को नहीं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

यदि अहं धनपतिर्भवेयं तर्हि (कुहचिद्विदे२) यत्र कुत्रापि विद्यमानाय (महयते) परमेश्वरपूजकाय समाजसेवकाय जनाय। [महयतिः अर्चतिकर्मा। निघं० ३।१४।] (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ शिक्षेयम् इत्) दद्याम् एव। [शिक्षतिः ददातिकर्मा। निघं० ३।२०।] हे (मघवन्) धनाधिप परमात्मन् ! (त्वद् अन्यत्) त्वद्भिन्नं किञ्चित् (नः) अस्माकम् (आप्यम्) प्राप्तव्यम् किञ्च (वस्यः) अतिशयेन आच्छादयितृ, शरणप्रदमित्यर्थः (नहि) नैव (अस्ति) विद्यते, (पिता च) पितृवत् पालकश्चापि (न) न विद्यते ॥२॥३

भावार्थभाषाः -

दानं सदा सुपात्र एव देयं न तु कुपात्रे ॥२॥