वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: गोतमो राहूगणः छन्द: जगती स्वर: निषादः काण्ड:

उ꣡द꣢पप्तन्नरु꣣णा꣢ भा꣣न꣢वो꣣ वृ꣡था꣢ स्वा꣣यु꣡जो꣢ अ꣡रु꣢षी꣣र्गा꣡ अ꣢युक्षत । अ꣡क्र꣢न्नु꣣षा꣡सो꣢ व꣣यु꣡ना꣢नि पू꣣र्व꣢था꣣ रु꣡श꣢न्तं भा꣣नु꣡मरु꣢꣯षीरशिश्रयुः ॥१७५६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत । अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥१७५६॥

मन्त्र उच्चारण
पद पाठ

उ꣢त् । अ꣣पप्तन् । अरुणाः꣢ । भा꣣न꣡वः꣢ । वृ꣡था꣢꣯ । स्वा꣣यु꣡जः꣢ । सु꣣ । आयु꣡जः꣢ । अ꣡रु꣢꣯षीः । गाः । अयु꣣क्षत । अ꣡क्र꣢꣯न् । उ꣣षा꣡सः꣢ । व꣣यु꣡ना꣢नि । पू꣣र्व꣡था꣢ । रु꣡श꣢꣯न्तम् । भा꣣नु꣢म् । अ꣡रु꣢꣯षीः । अ꣣शिश्रयुः ॥१७५६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1756 | (कौथोम) 8 » 3 » 16 » 2 | (रानायाणीय) 19 » 5 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उषा का वर्णन है।

पदार्थान्वयभाषाः -

(अरुणाः) लालिमावाले (भानवः) प्रकाश (वृथा) अनायास (उदपप्तन्) उठ रहे हैं। (अरुषीः) चमकीली उषाओं ने (स्वायुजः) सुख से जुड़नेवाली (गाः) किरणों को (अयुक्षत) पूर्व दिशा के आकाश में जोड़ दिया है। (उषासः) उषाएँ (पूर्वथा) पूर्व दिनों की भाँति (वयुनानि) लोक-जागरण के कर्मों को (अक्रन्) कर रही हैं। (अरुषीः) लालिमावाली ये उषाएँ (रुशन्तम्) चमकीले (भानुम्) सूर्य का (अशिश्रयुः) आश्रय लिये हुए हैं ॥२॥ यहाँ स्वभावोक्ति अलङ्कार है। ‘पूर्वथा’ में उपमा है ॥२॥

भावार्थभाषाः -

जैसे उषाओं के उदय होने पर आकाश और भूतल प्रकाशित हो जाता है, तथा मनुष्य जागृति अनुभव करते हैं, वैसे ही आध्यात्मिक ज्योतिष्मती प्रज्ञाओं के आविभार्व होने पर चित्तपटल निर्मल हो जाता है और आत्मा, बुद्धि, प्राण, इन्द्रियाँ आदि सब योगसिद्धि के लिए सचेष्ट हो जाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्युषा वर्ण्यते।

पदार्थान्वयभाषाः -

(अरुणाः) आरक्तवर्णाः (भानवः) प्रकाशाः (वृथा) अनायासम् (उदपप्तन्) उद्गच्छन्ति। (अरुषीः) आरोचमानाः उषसः (स्वायुजः) सुखेन आयोक्तुं शक्याः (गाः) सूर्यदीधितीः (अयुक्षत) प्राचीने वियति सम्पृक्तवत्यः (उषासः) उषसः (पूर्वथा) पूर्वेष्वहःसु इव। [अत्र ‘प्रत्नपूर्व०’ अ० ५।३।१११ इत्यनेन इवार्थे थाल् प्रत्ययः।] (वयुनानि) लोकजागरणकर्माणि (अक्रन्) कुर्वन्ति। (अरुषीः) अरुष्यः आरक्तगुणा इमा उषसः (रुशन्तम्) रोचमानम्। [रुशदिति वर्णनाम, रोचतेर्ज्वलतिकर्मणः। निरु० २।२०।] (भानुम्) आदित्यम् (अशिश्रयुः) आश्रितवत्यः सन्ति। [श्रिञ् सेवायां भ्वादिः, लङि प्रथमबहुवचने व्यत्ययेन शपः स्थाने श्लुः] ॥२॥२ अत्र स्वभावोक्तिरलङ्कारः। ‘पूर्वथा’ इत्यत्रोपमा ॥२॥

भावार्थभाषाः -

यथोषसामुदये व्योम भूतलं च प्रकाशितं जायते मानवाश्च जागर्तिमनुभवन्ति तथैवाध्यात्मिकीनां ज्योतिष्मतीनां प्रज्ञानामाविर्भावे चित्तपटलं प्रसीदत्यात्मबुद्धिप्राणेन्द्रियादीनि च सर्वाणि योगसिद्धये सचेष्टानि भवन्ति ॥२॥