वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: कुत्स आङ्गिरसः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

रु꣡श꣢द्वत्सा꣣ रु꣡श꣢ती श्वे꣣त्या꣢गा꣣दा꣡रै꣢गु कृ꣣ष्णा꣡ सद꣢꣯नान्यस्याः । स꣣मान꣡ब꣢न्धू अ꣣मृ꣡ते꣢ अनू꣣ची꣢꣫ द्यावा꣣ व꣡र्णं꣢ चरत आमिना꣣ने꣢ ॥१७५०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥१७५०॥

मन्त्र उच्चारण
पद पाठ

रु꣡श꣢꣯द्वत्सा । रु꣡श꣢꣯त् । व꣣त्सा । रु꣡श꣢꣯ती । श्वे꣣त्या꣢ । आ । अ꣣गात् । आ꣡रै꣢꣯क् । उ꣣ । कृष्णा꣢ । स꣡द꣢꣯नानि । अ꣣स्याः । समान꣡ब꣢꣯न्धू । समान꣢ । ब꣣न्धूइ꣡ति꣢ । अ꣣मृ꣡ते꣢ । अ꣣ । मृ꣢ते꣢꣯इ꣡ति꣢ । अ꣣नूची꣡इति꣢ । द्या꣡वा꣢꣯ । व꣡र्ण꣢꣯म् । च꣣रतः । आमिनाने꣢ । आ꣣ । मिनाने꣡इति꣢ ॥१७५०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1750 | (कौथोम) 8 » 3 » 14 » 2 | (रानायाणीय) 19 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में रात्रि और उषा के वर्णन द्वारा अपरा और परा-विद्या का प्रकाश किया गया है।

पदार्थान्वयभाषाः -

(रूशद्वत्सा) जिसका चमकीला सूर्य रूप बछड़ा है ऐसी, (रुशती) लाल वर्णवाली, (श्वेत्या) उज्ज्वल उषा (आगात्) आयी है। (कृष्णा) काली रात्रि ने (अस्याः) इस उषा के (सदनानि) सदनों को (आरैक् उ) खाली कर दिया है। ये रात्रि और उषा (समानबन्धू) सूर्य रूप समान बन्धुवाली, (अमृते) प्रवाह रूप से अमर, (अनूची) एक-दूसरे के बाद आनेवाली, (द्यावा) अपने-अपने प्रकाश से प्रकाशित, (वर्णम्) अपने-अपने रूप को (आमिनाने) एक-दूसरे में प्रविष्ट करानेवाली होकर (चरतः) गगन-प्राङ्गण में विचर रही हैं ॥२॥ यहाँ स्वभावोक्ति अलङ्कार है। उषा और रात्रि में काली-गोरी दो बहिनों के व्यवहार का समारोप होने से समासोक्ति भी है। दोनों का अङ्गाङ्गिभाव- सङ्कर है। उषा और रात्रि के वर्णन से परा और अपरा विद्या का अर्थ भी ध्वनित हो रहा है ॥२॥

भावार्थभाषाः -

जैसे रात्रि के बाद चमकीले सूर्य-रूप बछड़ेवाली उषा आती है, वैसे ही अपरा विद्या के अनन्तर ज्योतिर्मय ब्रह्म-रूप बछड़ेवाली परा विद्या आती है। रात्रि और उषा के समान ये दोनों विद्याएँ भी मनुष्यों का कल्याण करनेवाली हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अत रात्र्युषर्वर्णनेनापरापराविद्ये प्रकाशयति।

पदार्थान्वयभाषाः -

(रुशद्वत्सा) रुशद् ज्वलितः वत्सः सूर्यरूपौ यस्याः सा, (रुशती) रक्तवर्णा, (श्वेत्या) उज्ज्वला उषाः (आगात्) आगतास्ति। (कृष्णा) कृष्णवर्णा रात्रिः (अस्याः) उषसः (सदनानि) स्थानानि (आरैक् उ) अरिचत् खलु। इमे रात्युषसौ (समानबन्धू) समानः एकः सूर्यरूपः बन्धुर्ययोः तादृश्यौ, (अमृते) प्रवाहरूपेण विनाशरहिते, (अनूची) अन्योन्यम् अनुवर्तमाने, (द्यावा) द्यावौ स्वस्वप्रकाशेन प्रकाशिते, (वर्णम्) स्वस्वरूपम् (आमिनाने) अन्योन्यस्मिन् प्रवेशयन्त्यौ। [मिनातिः गतिकर्मा। निघं० २।१४, शानच्।] (चरतः) गगनप्राङ्गणे विचरतः ॥२॥२ यास्कमुनिरिमं मन्त्रमेवं व्याख्यातवान्—[रुशद्वत्सा सूर्यवत्सा। रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। सूर्यमस्या वत्समाह, साहचर्याद् रसहरणाद् वा। रुशती श्वेत्यागात्—श्वेत्या श्वेततेः। अरिचत् कृष्णा सदनान्यस्याः, कृष्णवर्णा रात्रिः। कृष्णं कृष्यतेः, निकृष्टो वर्णः। अथैने संस्तौति—समानबन्धू समानबन्धने। अमृते अमरणधर्माणौ। अनूची अनूच्यौ इतरेतरमभिप्रेत्य। द्यावा वर्णं चरतः, ते एव द्यावौ द्योतनात्। अपि वा द्यावा चरतः, तया सह चरत इति स्यात्। आमिनाने आमिन्वाने, अन्योन्यस्याध्यात्मं कुर्वाणे। निरु० २।२०। इति]। अत्र स्वभावोक्तिरलङ्कारः। उषोरात्र्योः कृष्णगौरभगिन्योर्व्यवहार- समारोपात् समासोक्तिरपि। तयोरङ्गाङ्गिभावसङ्करः। उषोरात्रिवर्णनेनाऽपरापराविद्ययोरर्थोऽपि व्यज्यते ॥२॥

भावार्थभाषाः -

यथा रात्र्यनन्तरं रोचमानसूर्यरूपवत् सोषाः समागच्छति तथैवापराविद्यानन्तरं ज्योतिष्मद्ब्रह्मवत्सा परा विद्या समायाति। रात्र्युषर्वदिमे उभे अपि विद्ये मनुष्याणां कल्याणकर्यौ स्तः ॥२॥