वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: वामदेवो गौतमः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡श्वे꣢व चि꣣त्रा꣡रु꣢षी मा꣣ता꣡ गवा꣢꣯मृ꣣ता꣡व꣢री । स꣡खा꣢ भूद꣣श्वि꣡नो꣢रु꣣षाः꣡ ॥१७२६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अश्वेव चित्रारुषी माता गवामृतावरी । सखा भूदश्विनोरुषाः ॥१७२६॥

मन्त्र उच्चारण
पद पाठ

अ꣡श्वा꣢꣯ । इ꣣व । चित्रा꣢ । अ꣡रु꣢꣯षी । मा꣣ता꣢ । ग꣡वा꣢꣯म् । ऋ꣣ता꣡व꣢री । स꣡खा꣢꣯ । स । खा꣣ । भूत् । अश्वि꣡नोः꣢ । उ꣣षाः꣢ ॥१७२६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1726 | (कौथोम) 8 » 3 » 6 » 2 | (रानायाणीय) 19 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय को कहा गया है।

पदार्थान्वयभाषाः -

प्रथम—प्राकृतिक उषा के पक्ष में। (अश्वा इव) आकाश-व्यापी बिजली के समान (चित्रा) चित्र-विचित्र रंगवाली, (अरुषी) चमकीली, (गवां माता) किरणों की जननी, (ऋतावरी) सत्य नियमवाली (उषाः) उषा (अश्विनोः) आकाश और भूमि की (सखा) सहचरी (अभूत्) हो गयी है ॥ द्वितीय—दिव्य उषा के पक्ष में। (अश्वा इव) व्याप्त विद्युत् के समान (चित्रा) अद्भुत, (अरुषी) हिंसा न करनेवाली, (गवां माता) अध्यात्म-रश्मियों की माता (ऋतावरी) सत्यमयी (उषाः) ऋतम्भरा प्रज्ञा (अश्विनोः) आत्मा और मन की (सखा) सहचरी (अभूत्) हो गयी है ॥२॥ यहाँ श्लेष और उपमा अलङ्कार हैं ॥२॥

भावार्थभाषाः -

जैसे अटल नियम से प्रतिदिन उदित होती हुई प्रकाशवती प्राकृतिक उषा आकाश-भूमि में व्याप जाती है, वैसे ही योगमार्ग में सत्यमयी ऋतम्भरा प्रज्ञा योगसाधक के आत्मा और मन को व्याप लेती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—प्राकृतिक्या उषसः पक्षे। पश्यत, (अश्वा इव) अतरिक्षव्यापिनी विद्युदिव (चित्रा) चित्रवर्णा, (अरुषी) आरोचमाना। [अरुषीः आरोचनात्। निरु० १२।७।] (गवाम् माता) रश्मीनां जननी, (ऋतावरी) सत्यनियमवती। [अत्र छन्दसीवनिपौ वा०, अ० ५।२।१०९ इति वनिप्। ‘वनो र च’ अ० ४।१।७ इति स्त्रियां ङीष् नकारस्य रेफश्च। ‘अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति ऋतस्य दीर्घान्तादेशः।] (उषाः) प्रभातकान्तिः (अश्विनोः) द्यावापृथिव्योः (सखा) सखी, सहचारिणी (अभूत्) अजायत। [सखिशब्दस्य स्त्रियां सखी इति प्राप्ते, छन्दसि स्त्रियामपि ‘अनङ् सौ’ अ० ७।१।९३ इत्यनङि सखा इति रूपं भवति] ॥ द्वितीयः—दिव्याया उषसः पक्षे। (अश्वा इव) व्यापिनी विद्युदिव (चित्रा) अद्भुता, (अरुषी) अहिंसिका। [रोषति हिनस्तीति रुषी, न रुषी अरुषी। रुष हिंसार्थः, भ्वादिः।] (गवाम् माता) अध्यात्मकिरणानां जननी, (ऋतावरी) ऋतमयी (उषाः) ऋतम्भरा प्रज्ञा (अश्विनोः) आत्ममनसोः (सखा) सहचारिणी (अभूत्) अजायत ॥२॥२ अत्र श्लेष उपमा चालङ्कारः ॥२॥

भावार्थभाषाः -

यथा सत्यनियमेन प्रत्यहमुदीयमाना दीप्तिमती प्राकृतिक्युषा द्यावापृथिव्यौ व्याप्नोति तथैव योगमार्गे सत्यमयी ऋतम्भरा प्रज्ञा योगसाधकस्यात्ममनसी व्याप्नोति ॥२॥