वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡ मा꣢मृजे ति꣣रो꣡ अण्वा꣢꣯नि मे꣣꣬ष्यो꣢꣯ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । अ꣣नु꣢माद्यः꣣ प꣡व꣢मानो मनी꣣षि꣢भिः꣣ सो꣢मो꣣ वि꣡प्रे꣢भि꣣रृ꣡क्व꣢भिः ॥१६९०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स मामृजे तिरो अण्वानि मेष्यो मीढ्वान्त्सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥१६९०॥

मन्त्र उच्चारण
पद पाठ

सः꣢ । मा꣣मृजे । तिरः꣢ । अ꣡ण्वा꣢꣯नि । मे꣣ष्यः꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣जयुः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । प꣡व꣢꣯मानः । म꣣नीषि꣡भिः꣢ । सो꣡मः꣢꣯ । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । ऋ꣡क्व꣢꣯भिः ॥१६९०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1690 | (कौथोम) 8 » 2 » 12 » 2 | (रानायाणीय) 18 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर जीवात्मा का विषय है।

पदार्थान्वयभाषाः -

(वाजयुः) अन्न के इच्छुक (सप्तिः न) घोड़े के समान (वाजयुः) बल और विज्ञान का इच्छुक, (मीढ्वान्) अन्यों पर सुख सींचनेवाला, (मेष्यः) ज्ञान का सिञ्चन करनेवाली वेदवाणी के (अण्वानि) सूक्ष्म विज्ञान-तत्त्वों को (तिरः) प्राप्त करके (पवमानः) स्वयं को पवित्र करता हुआ (सः) वह (सोमः) जीवात्मा (मनीषिभिः) मननशील (ऋक्वभिः) वेदज्ञ (विप्रेभिः) विद्वानों के द्वारा (अनुमाद्यः) हर्षित किये जाने योग्य होता हुआ (मामृजे) श्रेष्ठ गुण-कर्मों से अलङ्कृत किया जाता है ॥२॥ यहाँ श्लिष्टोपमा अलङ्कार है ॥२॥

भावार्थभाषाः -

सब मनुष्यों को चाहिए कि वेद पढ़कर, अपने आत्मा की शक्ति को जान कर, सदाचारी विद्वानों के सङ्ग से अपनी उन्नति निरन्तर किया करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि जीवात्मविषयं प्राह।

पदार्थान्वयभाषाः -

(वाजयुः) अन्नकामः (सप्तिः न) अश्वः इव (वाजयुः) बलविज्ञानकामः, (मीढ्वान्) अन्येषु सुखस्य सेक्ता, (मेष्यः) ज्ञानसेक्त्र्याः वेदवाचः। [मिषु सेचने भ्वादिः। मेषति ज्ञानं सिञ्चतीति मेषी वेदवाक् तस्याः।] (अण्वानि) सूक्ष्माणि विज्ञानतत्त्वानि (तिरः) प्राप्य। [तिरः सतः इति प्राप्तस्य निरु० ३।२०।] (पवमानः) स्वात्मानं पवित्रयन् (सः) असौ (सोमः) जीवात्मा (मनीषिभिः) मननशीलैः (ऋक्वभिः) वेदज्ञैः। [ऋचो येषां सन्तीति ते ऋक्वाणः तैः। ‘छन्दसीवनिपौ’ अ० ५।२।१०९ इति वनिप् प्रत्ययः।] (विप्रेभिः) विद्वद्भिः (अनुमाद्यः) अनुहर्षणीयः, उद्बोधनीयः सन् (मामृजे) सद्गुणकर्मभिः अलङ्क्रियते ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥

भावार्थभाषाः -

सर्वैर्मनुष्यैर्वेदानधीत्य स्वात्मशक्तिं परिज्ञाय सदाचारिणां विदुषां सङ्गेन स्वात्मोन्नतिः सततं कार्या ॥२॥