वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣡मि꣢न्द्र꣣ प्र꣡तू꣢र्तिष्व꣣भि꣡ विश्वा꣢꣯ असि꣣ स्पृ꣡धः꣢ । अ꣣शस्तिहा꣡ ज꣢नि꣣ता꣡ वृ꣢त्र꣣तू꣡र꣢सि꣣ त्वं꣡ तू꣢र्य तरुष्य꣣तः꣢ ॥१६३७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥१६३७॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । इ꣣न्द्र । प्र꣡तू꣢꣯र्तिषु । प्र । तू꣣र्तिषु । अभि꣢ । वि꣡श्वाः꣢ । अ꣣सि । स्पृ꣡धः꣢꣯ । अ꣣शस्तिहा꣢ । अ꣣शस्ति । हा꣢ । ज꣣निता꣢ । वृ꣣त्रतूः꣢ । वृ꣣त्र । तूः꣢ । अ꣣सि । त्व꣡म् । तू꣣र्य । तरुष्यतः꣢ ॥१६३७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1637 | (कौथोम) 8 » 1 » 8 » 1 | (रानायाणीय) 17 » 2 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३११ क्रमाङ्क पर परमात्मा और राजा के विषय में की जा चुकी है, यहाँ परमात्मा और जीवात्मा को सम्बोधन किया जा रहा है।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नों को दूर करनेवाले परमात्मन् वा जीवात्मन् ! तुम (प्रतूर्तिषु) वेगवाले देवासुरसङ्ग्रामों में (विश्वाः) सब(स्पृधः) प्रतिस्पर्धा करनेवाली काम, क्रोध आदि की सेनाओं को (अभि असि) परास्त कर देते हो। तुम (अशस्तिहा) अप्रशस्तियों को मारनेवाले, (जनिता) प्रशस्ति कारक श्रेष्ठ गुणों तथा कर्मों को जन्म देनेवाले और (वृत्रतूः) पापों की हिंसा करनेवाले (असि) हो। (त्वम्) तुम (तरुष्यतः) हिंसकों को (तूर्य) विनष्ट करो ॥१॥

भावार्थभाषाः -

मनुष्यों को योग्य है कि परमात्मा से प्रार्थना करके और अपने अन्तरात्मा को उद्बोधन देकर सभी आन्तरिक और बाह्य शत्रुओं को जीतकर अपने उन्नति के मार्ग को निष्कण्टक करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३११ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमात्मा जीवात्मा च सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नविदारक परमात्मन् जीवात्मन् वा ! त्वम्(प्रतूर्तिषु) सत्वरेषु देवासुरसंग्रामेषु (विश्वाः) समस्ताः (स्पृधः) प्रतिस्पर्धिनीः कामक्रोधादीनां सेनाः (अभि असि) अभिभवसि, पराजयसे। त्वम् (अशस्तिहा) अप्रशस्तीनां हन्ता, (जनिता) प्रशस्तिहेतूनां सद्गुणकर्मणां जनयिता, (वृत्रतूः) वृत्राणि पापानि तूर्वति हिनस्ति यस्तथाविधश्च (असि) वर्तसे। (त्वम्) परमात्मा जीवात्मा वा (तरुष्यतः) हिंसकान्।[तरुष्यतिः हन्तिकर्मा। निरु० ५।२।] (तूर्य) विनाशय ॥१॥२

भावार्थभाषाः -

परमात्मानं प्रार्थयित्वा स्वान्तरात्मानं च प्रोद्बोध्य मनुष्यः सर्वानप्यान्तरान् बाह्यांश्च शत्रून् विजित्य स्वोन्नतिमार्गं निष्कण्टकं कर्तुमर्हति ॥१॥