वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

प्रि꣣यो꣡ नो꣢ अस्तु वि꣣श्प꣢ति꣣र्हो꣡ता꣢ म꣣न्द्रो꣡ वरे꣢꣯ण्यः । प्रि꣣याः꣢ स्व꣣ग्न꣡यो꣢ व꣣य꣢म् ॥१६१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः । प्रियाः स्वग्नयो वयम् ॥१६१९॥

मन्त्र उच्चारण
पद पाठ

प्रि꣣यः꣢ । नः꣣ । अस्तु । विश्प꣡तिः꣢ । हो꣡ता꣢꣯ । म꣣न्द्रः꣢ । व꣡रे꣢꣯ण्यः । प्रि꣣याः꣢ । स्व꣣ग्न꣡यः꣢ । सु꣣ । अ꣡ग्न꣢यः । व꣣य꣢म् ॥१६१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1619 | (कौथोम) 8 » 1 » 1 » 3 | (रानायाणीय) 17 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपास्य-उपासक का सम्बन्ध वर्णित है।

पदार्थान्वयभाषाः -

(विश्वपतिः) प्रजापालक राजा के समान सब मनुष्यों का पालनकर्ता, (होता) देने योग्य वस्तुओं को देनेवाला, (मन्द्रः) आनन्द-प्रदाता, (वरेण्यः) वरणीय जगदीश्वर (नः) हमारा (प्रियः) प्यारा (अस्तु) होवे। (स्वग्नयः) शुभ संकल्प, उत्साह, राष्ट्रियता, वीरता आदि अथवा आहवनीय आदि अग्नियोंवाले (वयम्) हम उपासक जन भी उस जगदीश्वर के (प्रियाः) प्यारे होवें ॥३॥ यहाँ अन्योन्यालङ्कार है ॥३॥

भावार्थभाषाः -

जब मनुष्य परमात्मा से प्रीति करते हैं तब वह भी उनसे प्रीति करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपास्योपासकयोः सम्बन्धमाह।

पदार्थान्वयभाषाः -

(विश्पतिः) प्रजापालको नृपतिरिव सर्वेषां जनानां पालकः, (होता) दातव्यानां वस्तूनां प्रदाता, (मन्द्रः) आनन्दप्रदः, (वरेण्यः) वरणीयः जगदीश्वरः (नः) अस्माकम् (प्रियः) प्रीतिविषयः (अस्तु) भवतु। (स्वग्नयः) शुभानां संकल्पोत्साहराष्ट्रियतावीरतादीनाम् आहवनीयादीनां वा अग्नीनां सम्पादकाः (वयम्) वयम् उपासका जना अपि, तस्य जगदीश्वरस्य (प्रियाः) प्रीतिविषयाः, स्यामेति शेषः ॥३॥२ अत्रान्योन्यालङ्कारः३ ॥३॥

भावार्थभाषाः -

यदा मनुष्याः परमात्मनि प्रीतिं कुर्वन्ति तदा सोऽपि तेषु प्रीतिं करोति ॥३॥