वांछित मन्त्र चुनें
आर्चिक को चुनें

मा꣡ भे꣢म꣣ मा꣡ श्र꣢मिष्मो꣣ग्र꣡स्य꣢ स꣣ख्ये꣡ तव꣢꣯ । म꣣ह꣢त्ते꣣ वृ꣡ष्णो꣢ अभि꣣च꣡क्ष्यं꣢ कृ꣣तं꣡ पश्ये꣢꣯म तु꣣र्व꣢शं꣣ य꣡दु꣢म् ॥१६०५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥१६०५॥

मन्त्र उच्चारण
पद पाठ

मा꣢ । भे꣣म । मा꣢ । श्र꣣मिष्म । उग्र꣡स्य꣢ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । त꣡व꣢꣯ । म꣣ह꣢त् । ते꣣ । वृ꣡ष्णः꣢꣯ । अ꣣भिच꣡क्ष्य꣢म् । अ꣣भि । च꣡क्ष्य꣢꣯म् । कृ꣣त꣢म् । प꣡श्ये꣢꣯म । तु꣣र्व꣡श꣢म् । य꣡दु꣢꣯म् ॥१६०५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1605 | (कौथोम) 7 » 3 » 17 » 1 | (रानायाणीय) 16 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में इन्द्र परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् ! (उग्रस्य) अधार्मिकों के प्रति उग्रता दिखानेवाले (तव) आपकी (सख्ये) मित्रता में रहते हुए हम(मा भेम) किसी से भयभीत न हों, (मा श्रमिष्म) थकें नहीं।(वृष्णः ते) सुख आदि की वर्षा करनेवाले आपका (महत्) महान् (कृतम्) कर्म (अभिचक्ष्यम्) प्रशंसनीय है। आपकी कृपा से हम अपने राष्ट्र में (तुर्वशम्) हिंसकों को वश में करनेवाले तथा (यदुम्) संयमशील मनुष्य-समाज को(पश्येम) देखें ॥१॥

भावार्थभाषाः -

जगदीश्वर से मित्रता स्थापित करनेवाले लोग न कभी डरते हैं, न थकते हैं, प्रत्युत सत्कर्मों को करते हुए सदा ही उन्नति के मार्ग पर अग्रसर रहते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादाविन्द्रं परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे इन्द्र परमात्मन् ! (उग्रस्य) अधार्मिकान् प्रति प्रचण्डस्य (तव) ते (सख्ये) सखित्वे, वयम् (मा भेम) भीता मा भूम, (मा श्रमिष्म) श्रमं प्राप्ता मा भूम। (वृष्णः ते) सुखादीनां वर्षकस्य तव (महत्) महिमोपेतम् (कृतम्) कर्म (अभिचक्ष्यम्) प्रशंसनीयमस्ति। त्वत्कृपया वयम् अस्मद्राष्ट्रे (तुर्वशम्२) हिंसकानां वशकरम्(यदुम्३) संयमशीलं च जनम्। [यदवः इति मनुष्यनामसु पठितम्। निघं० २।३। यमेर्दुक् प्रत्ययः।] (पश्येम) अवलोकयेम ॥१॥

भावार्थभाषाः -

जगदीश्वरस्य सखायो न कदापि बिभ्यति, न श्राम्यन्ति, प्रत्युत सत्कर्माणि कुर्वन्तः सदैवोन्नतिपथेऽग्रेसरा जायन्ते ॥१॥