वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: सौभरि: काण्व: छन्द: बृहती स्वर: मध्यमः काण्ड:

अ꣡द꣢र्शि गातु꣣वि꣡त्त꣢मो꣣ य꣡स्मि꣢न्व्र꣣ता꣡न्या꣢द꣣धुः꣢ । उ꣢पो꣣षु꣢ जा꣣त꣡मार्य꣢꣯स्य꣣ व꣡र्ध꣢नम꣣ग्निं꣡ न꣢क्षन्तु नो꣣ गि꣡रः꣢ ॥१५१५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥१५१५॥

मन्त्र उच्चारण
पद पाठ

अ꣡द꣢꣯र्शि । गा꣣तुवि꣡त्त꣢मः । गा꣣तु । वि꣡त्त꣢꣯मः । य꣡स्मि꣢꣯न् । व्र꣣ता꣡नि꣢ । आ꣣दधुः꣢ । आ꣣ । दधुः꣢ । उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । आ꣡र्य꣢꣯स्य । व꣡र्ध꣢꣯नम् । अ꣣ग्नि꣢म् । न꣣क्षन्तु । नः । गि꣡रः꣢꣯ ॥१५१५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1515 | (कौथोम) 7 » 1 » 11 » 1 | (रानायाणीय) 14 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ४७ क्रमाङ्क पर परमेश्वर की पूजा के विषय में व्याख्यात हो चुकी है। यहाँ परमात्मा और राजा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

(गातुवित्तमः) कर्तव्य-मार्ग का अतिशय बोध करानेवाले जगदीश्वर वा राजा के (अदर्शि) हमने दर्शन किये हैं, (यस्मिन्) जिसके आश्रय में रहते हुए प्रजाजन (व्रतानि) अपने-अपने कर्तव्य कर्म (आदधुः) करते हैं। (उ सुजातम्) भली-भाँति अन्तरात्मा में प्रकट हुए अथवा निर्वाचन-पद्धति से राजा के पद पर अभिषिक्त हुए और (आर्यस्य वर्धनम्) श्रेष्ठ मनुष्य को बढ़ानेवाले (अग्निम्) अग्रनायक जगदीश्वर वा राजा के पास (नः) हमारे (गिरः) प्रार्थना-वचन (उप नक्षन्तु) पहुँचें ॥१॥

भावार्थभाषाः -

जैसे जगदीश्वर कर्तव्यमार्ग का बोधक, आर्यों को प्रोत्साहन देनेवाला और दुर्जनों को दण्डित करनेवाला है, वैसे ही राजा को भी होना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४७ क्रमाङ्के परमेश्वरार्चनविषये व्याख्याता। अत्र परमात्मनृपत्योर्विषय उच्यते।

पदार्थान्वयभाषाः -

(गातुवित्तमः) गातुं कर्तव्याकर्तव्यमार्गमतिशयेन वेदयति ज्ञापयति यः स जगदीश्वरो नृपतिर्वा (अदर्शि) अस्माभिर्दृष्टोऽस्ति, (यस्मिन्) यस्याश्रये विद्यमानाः प्रजाजनाः (व्रतानि) स्वीयानि स्वीयानि कर्तव्यकर्माणि (आदधुः) कुर्वन्ति। (उ) अथ च (सुजातम्) सम्यक् अन्तरात्मनि आविर्भूतम्, निर्वाचनपद्धत्या राजपदेऽभिषिक्तं वा, (आर्यस्य वर्धनम्) श्रेष्ठजनस्य वृद्धिकरम् (अग्निम्) अग्रनायकं जगदीश्वरं नृपतिं वा (नः) अस्माकम् (गिरः) प्रार्थनावचनानि (उप नक्षन्तु) उपगच्छन्तु ॥१॥

भावार्थभाषाः -

यथा जगदीश्वरः कर्तव्यमार्गबोधक आर्याणां प्रोत्साहको दुर्जनानां च दण्डयिताऽस्ति तथैव नृपतिनापि भाव्यम् ॥१॥