वांछित मन्त्र चुनें
आर्चिक को चुनें

दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म् । उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओह꣢ते ॥१५१३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् । उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥१५१३॥

मन्त्र उच्चारण
पद पाठ

दे꣣वः꣢ । वः꣣ । द्रविणोदाः꣢ । द्र꣣विणः । दाः꣢ । पू꣣र्णा꣢म् । वि꣣वष्टु । आसि꣡च꣢म् । आ꣣ । सि꣡च꣢꣯म् । उत् । वा꣣ । सिञ्च꣡ध्व꣢म् । उ꣡प꣢꣯ । वा । पृणध्वम् । आ꣢त् । इत् । वः꣣ । देवः꣢ । ओ꣣हते ॥१५१३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1513 | (कौथोम) 7 » 1 » 10 » 1 | (रानायाणीय) 14 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५ क्रमाङ्क पर परमेश्वर की उपासना के विषय में की जा चुकी है। यहाँ अग्निहोत्र का विषय कहते हैं।

पदार्थान्वयभाषाः -

हे मनुष्यो ! (द्रविणोदाः) आरोग्यरूप धन वा बल देनेवाला, (देवः) प्रकाश से परिपूर्ण और प्रकाश देनेवाला यज्ञाग्नि (वः) तुम्हारी (पूर्णाम्) केसर, कस्तूरी आदि से मिश्रित घी से पूर्ण, (आसिचम्) सींचनेवाली सुव्रा को (विवष्टु) ग्रहण करे। तुम (उत्सिञ्चध्वं वा) सुगन्धित द्रव्यों से मिश्रित घृत की आहुतियों से उस अग्नि को सींचो, (उपपृणध्वं वा) और आहुति देने से खाली हुई स्रुवा को फिर घृत से भरो। (आत् इत्) तदनन्तर ही (देवः) प्रदीप्त यज्ञाग्नि (वः) तुम अग्निहोत्रियों को (ओहते) यज्ञ के लाभ प्राप्त करायेगा ॥१॥

भावार्थभाषाः -

बारम्बार आहुति देने से यज्ञाग्नि आरोग्य, दीप्ति आदि लाभों से याज्ञिकों का उपकार करता हुआ परमेश्वर की उपासना में भी सहायक होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५५ क्रमाङ्के परमेश्वरोपासनाविषये व्याख्याता। अत्राग्निहोत्रविषय उच्यते।

पदार्थान्वयभाषाः -

हे मानवाः ! (द्रविणोदाः) द्रविणः आरोग्यधनं बलं वा तस्य दाता, (देवः) प्रकाशपूर्णः प्रकाशकश्च यज्ञाग्निः (वः) युष्माकम् (पूर्णाम्) केसरकस्तूर्यादिमिश्रितेन घृतेन परिपूर्णाम् (आसिचम्) आसेक्त्रीं स्रुचम् (विवष्टु) गृह्णीयात्। यूयम् (उत्सिञ्चध्वं वा) सुगन्धिद्रव्यमिश्रित- घृताहुतिभिः तं यज्ञाग्निं स्नपयत च, (उपपृणध्वं च) रिक्तीभूतां स्रुचं पुनर्घृतैः पूरयत च। [वा शब्दः समुच्चये। ‘अथापि समुच्चये भवति (१।५)’ इति निरुक्तप्रामाण्यात्।] (आत् इत्) तदनन्तरमेव (देवः) दीप्तो यज्ञाग्निः (वः) युष्मान् अग्निहोत्रिणः (ओहते) यज्ञलाभान् वहति प्रापयति। [वह प्रापणे, धातोश्छान्दसं सम्प्रसारणम्] ॥१॥२

भावार्थभाषाः -

पुनः पुनराहुतिप्रदानेन यज्ञाग्निरारोग्यदीप्त्यादिभिर्लाभैर्याज्ञिकानुप- कुर्वन् परमेश्वरोपासनायामपि सहायको भवति ॥१॥