वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

वे꣢त्था꣣ हि꣡ वे꣢धो꣣ अ꣡ध्व꣢नः प꣣थ꣡श्च꣢ दे꣣वा꣡ञ्ज꣢सा । अ꣡ग्ने꣢ य꣣ज्ञे꣡षु꣢ सुक्रतो ॥१४७६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । अग्ने यज्ञेषु सुक्रतो ॥१४७६॥

मन्त्र उच्चारण
पद पाठ

वे꣡त्थ꣢꣯ । हि । वे꣣धः । अ꣡ध्व꣢꣯नः । प꣣थः꣢ । च꣣ । देव । अ꣡ञ्ज꣢꣯सा । अ꣡ग्ने꣢꣯ । य꣣ज्ञे꣡षु꣢ । सु꣣क्रतो । सु । क्रतो ॥१४७६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1476 | (कौथोम) 6 » 3 » 14 » 3 | (रानायाणीय) 13 » 5 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के उपकार का वर्णन है।

पदार्थान्वयभाषाः -

हे (वेधः) जगत् के विधाता, (देव) सबको प्रकाशित करनेवाले, (सुक्रतो) शुभ प्रजा और शुभ कर्मोंवाले, (अग्ने) अग्रनायक, सर्वज्ञ, सर्वान्तर्यामी परमात्मन् ! आप (हि) निश्चय ही (यज्ञेषु) जीवनयज्ञों में (अञ्जसा) शीघ्र या सरलतापूर्वक, हमारे लिए (अध्वनः) अभ्युदय के (पथः) और निश्रेयस के मार्गों को (वेत्थ) जानते तथा जनाते हो ॥३॥

भावार्थभाषाः -

जगदीश्वर हमें, धर्म, अर्थ, काम और मोक्ष के मार्गों को जनाकर हमारा परम मित्र होता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मन उपकारं वर्णयति।

पदार्थान्वयभाषाः -

हे (वेधः) जगद्विधातः (देव) सर्वप्रकाशक (सुक्रतो) सुप्रज्ञ, सुकर्मन् (अग्ने) अग्रणीः सर्ववित् सर्वान्तर्यामिन् परमात्मन् ! त्वम् (हि) निश्चयेन (यज्ञेषु) जीवनयज्ञेषु (अञ्जसा) झटिति सारल्येन वा, अस्माकं कृते (अध्वनः) अभ्युदयमार्गान् (पथः च) निःक्षेयसमार्गांश्च (वेत्थ) जानासि, अस्मान् ज्ञापयसि च ॥३॥२

भावार्थभाषाः -

जगदीश्वरोऽस्मान् धर्मार्थकाममोक्षमार्गान् विज्ञापयन्नस्माकं परमः सुहृद् जायते ॥३॥