वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣡ नो꣢ म꣣न्द्रा꣡भि꣢रध्व꣣रे꣢ जि꣣ह्वा꣡भि꣢र्यजा म꣣हः꣢ । आ꣢ दे꣣वा꣡न्व꣢क्षि꣣ य꣡क्षि꣢ च ॥१४७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । आ देवान्वक्षि यक्षि च ॥१४७५॥

मन्त्र उच्चारण
पद पाठ

सः꣢ । नः꣣ । मन्द्रा꣡भिः꣢ । अ꣣ध्वरे꣢ । जि꣣ह्वा꣡भिः꣢ । य꣣ज । महः꣢ । आ । दे꣣वा꣢न् । व꣣क्षि । य꣡क्षि꣢꣯ । च꣣ ॥१४७५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1475 | (कौथोम) 6 » 3 » 14 » 2 | (रानायाणीय) 13 » 5 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे अग्ने ! हे सबके अग्रनेता परमात्मन् ! (सः) वह आप (मन्द्राभिः) आनन्दायिनी (जिह्वाभिः) वेदवाणियों से (अध्वरे) जीवन-यज्ञ में (नः) हमें (महः) तेज (यज) प्राप्त कराओ और (देवान्) दिव्यगुणों को (आवक्षि) लाओ, (यक्षि च) और हमारे साथ सङ्गति करो ॥२॥

भावार्थभाषाः -

जगत्पिता परमेश्वर की यह बड़ी भारी कृपा है कि उसने हमारे लिए वेदवाणी प्रदान की है, जिससे हमें अपने कर्तव्य का बोध होता है तथा जिससे हम तेज, पुरुषार्थ आदि की प्रेरणा पाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे अग्ने ! हे सर्वाग्रणीः परमात्मन् ! (सः) असौ त्वम् (मन्दाभिः) हर्षकरीभिः (जिह्वाभिः) वेदवाग्भिः। [जिह्वेति वाङ्नाम। निघं० १।११।] (अध्वरे) जीवनयज्ञे (नः) अस्मान् (महः) तेजः (यज) सङ्गमय, प्रापय। किञ्च (देवान्) दिव्यान् गुणान् (आवक्षि) आवह, (यक्षि च) अस्माभिः सङ्गतिं च कुरु। [वक्षि, यक्षि इति वहतेर्यजतेश्च लेटि सिपि रूपम्] ॥२॥२

भावार्थभाषाः -

जगत्पितुः परमेश्वरस्येयं महती कृपा यत्तेनास्मभ्यं वेदवाक् प्रदत्ता यया वयं स्वकर्तव्यं बुध्यामहे, यतश्च वयं तेजःपुरुषार्थादिकस्य प्रेरणां प्राप्नुमः ॥२॥