वांछित मन्त्र चुनें
आर्चिक को चुनें

म꣡त्स्यपा꣢꣯यि ते꣣ म꣢हः꣣ पा꣡त्र꣢स्येव हरिवो मत्स꣣रो꣡ मदः꣢꣯ । वृ꣡षा꣢ ते꣣ वृ꣢ष्ण꣣ इ꣡न्दु꣢र्वा꣣जी꣡ स꣢हस्र꣣सा꣡त꣣मः ॥१४३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः । वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥१४३२॥

मन्त्र उच्चारण
पद पाठ

म꣡त्सि꣢꣯ । अ꣡पा꣢꣯यि । ते꣣ । म꣡हः꣢꣯ । पा꣡त्र꣢꣯स्य । इ꣣व । हरिवः । मत्सरः꣢ । म꣡दः꣢꣯ । वृ꣡षा꣢꣯ । ते꣣ । वृ꣡ष्णे꣢꣯ । इ꣡न्दुः꣢꣯ । वा꣣जी꣢ । स꣣हस्रसा꣡त꣢मः । स꣣हस्र । सा꣡त꣢꣯मः ॥१४३२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1432 | (कौथोम) 6 » 2 » 20 » 1 | (रानायाणीय) 12 » 6 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में ब्रह्मानन्द का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे (हरिवः) ऋक् और सामवाले इन्द्र जगदीश्वर ! आप (मत्सि) आनन्दित करते हो ! (महः पात्रस्य इव) रस से भरे हुए बड़े घट आदि पात्र के तुल्य (ते) आपका (मदः) उत्साहित करनेवाला (मत्सरः) आनन्द-रूप सोमरस (अपायि) मैंने पी लिया है। अब अपने अन्तरात्मा को कहते हैं—हे मेरे अन्तरात्मन् ! (वृष्णे) बलवान् (ते) तेरे लिए यह (वृषा) औरों पर सुख-वर्षा करनेवाला (वाजी) बलवान् (इन्दुः) आनन्दरूप सोमरस (सहस्रसातमः) असंख्य लाभ पहुँचानेवाला है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

परमेश्वर जल से पूर्ण कलश के समान आनन्द-रस से परिपूर्ण है। उसका आनन्द-रस पान करके स्तोता का आत्मा कृतार्थ हो जाता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ ब्रह्मानन्दविषयमाह।

पदार्थान्वयभाषाः -

हे (हरिवः) ऋक्सामरूपहरियुक्त इन्द्र जगदीश्वर ! [ऋक्सामे वा इन्द्रस्य हरी। ष० ब्रा० १।१।] त्वम् (मत्सि) आनन्दयसि। (महः पात्रस्य इव) रसपूर्णस्य महतः घटादिभाजनस्य इव (ते) तव (मदः) मादयिता उत्साहयिता (मत्सरः) आनन्दरूपः सोमरसः। [मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः। निरु० २।५।] (अपायि) मया पीतोऽस्ति। सम्प्रति स्वान्तरात्मानं ब्रूते—हे मदीय अन्तरात्मन् ! (वृष्णे) बलवते (ते) तुभ्यम्, एषः (वृषा) अन्येषु सुखवर्षकः (वाजी) बलवान् (इन्दुः) आनन्दरूपः सोमरसः (सहस्रसातमः) असंख्यातलाभप्रदः वर्तते इति शेषः ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

परमेश्वरः सलिलेन पूर्णः कलश इवानन्दरसेन परिपूर्णोऽस्ति। तदीयमानन्दरसं पीत्वा स्तोतुरात्मा कृतार्थो जायते ॥१॥