वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: रेणुर्वैश्वामित्रः छन्द: जगती स्वर: निषादः काण्ड:

त्रि꣡र꣢स्मै स꣣प्त꣢ धे꣣न꣡वो꣢ दुदुह्रिरे स꣣त्या꣢मा꣣शि꣡रं꣢ प꣣रमे꣡ व्यो꣣मनि । च꣣त्वा꣢र्य꣣न्या꣡ भुव꣢꣯नानि नि꣣र्णि꣢जे꣣ चा꣡रू꣢णि चक्रे꣣ य꣢दृ꣣तै꣡रव꣢꣯र्धत ॥१४२३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥१४२३॥

मन्त्र उच्चारण
पद पाठ

त्रिः꣢ । अ꣣स्मै । सप्त꣢ । धे꣣न꣡वः꣢ । दुदुह्रिरे । सत्या꣢म् । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । प꣣रमे꣢ । व्यो꣡म꣢नि । वि । ओ꣣मनि । चत्वा꣡रि꣢ । अ꣣न्या꣢ । अ꣣न् । या꣢ । भु꣡व꣢꣯नानि । नि꣣र्णि꣡जे꣢ । निः꣣ । नि꣡जे꣢꣯ । चा꣡रू꣢꣯णि । च꣣क्रे । य꣢त् । ऋ꣣तैः꣡ । अ꣡व꣢꣯र्धत ॥१४२३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1423 | (कौथोम) 6 » 2 » 17 » 1 | (रानायाणीय) 12 » 5 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५६० क्रमाङ्क पर स्तोता के विषय में हो चुकी है। यहाँ सोमयाग का फल वर्णित है।

पदार्थान्वयभाषाः -

(परमे) उत्कृष्ट, (व्योमनि) विशेषरूप से रक्षक सोमयाग में (अस्मै) इस यागकर्ता के लिए (सप्त धेनवः) गायत्र्यादि सात छन्दोंवाली वेदवाणीरूप गौएँ (त्रिः) दिन में तीन बार अर्थात् प्रातः-सवन, माध्यन्दिन-सवन और सायं-सवन में (सत्याम् आशिरम्) सत्यरूप दूध (दुदुह्रिरे) दुहती हैं। वह यागकर्ता (यत्) जब (ऋतैः) सत्य के ग्रहण द्वारा (अवर्धत) वृद्धि प्राप्त करता है, तब (निर्णिजे) आत्मशोधन के लिए (चत्वारि) चार, (चारूणि) सुरम्य (अन्या भुवनानि) अन्य लोकों—ब्रह्मचर्य,गृहस्थ, वानप्रस्थ, संन्यास को (चक्रे) अपने लिए निर्धारित कर लेता है अर्थात् याग के काल में गृहस्थ होता हुआ उसके बाद वानप्रस्थ और संन्यास आश्रम में भी प्रविष्ट होता है ॥१॥

भावार्थभाषाः -

याग आत्मशुद्धि और सत्य के अनुष्ठानार्थ होते हैं। जीवन में सत्य को अपनाकर ब्रह्मचर्य से लेकर संन्यासपर्यन्त आश्रमों का पालन करके अपने और दूसरों के दुःख दूर करने चाहिएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५६० क्रमाङ्के स्तोतृविषये व्याख्याता। अत्र सोमयागफलं वर्ण्यते।

पदार्थान्वयभाषाः -

(परमे) उत्कृष्टे (व्योमनि) विशेषेण रक्षके सोमयागे (अस्मै) यागानुष्ठात्रे (सप्त धेनवः) गायत्र्यादिसप्तच्छन्दस्का वेदवाग्रूपाः गावः (त्रिः) अहनि त्रिवारम्, प्रातःसवने माध्यन्दिनसवने सायंसवने चेत्यर्थः (सत्याम् आशिरम्) सत्यरूपं दुग्धम् (दुदुह्रिरे) दुहन्ति। असौ यागानुष्ठाता (यत्) यदा (ऋतैः) सत्यैः कर्मभिः (अवर्धत) वृद्धिं प्राप्नोति, तदा (निर्णिजे) स्वात्मशोधनाय(चत्वारि) चतुःसंख्यकानि (चारूणि) सुरम्याणि (अन्या भुवनानि) इतरान् लोकान् ब्रह्मचर्य-गृहस्थ-संन्यासरूपान् (चक्रे) स्वात्मने कृणोति, यागकाले गृहस्थः सन् तदुत्तरं वानप्रस्थाश्रमं संन्यासाश्रमं चापि प्रविशतीत्यर्थः ॥१॥

भावार्थभाषाः -

यागाः स्वात्मशुद्धये सत्यानुष्ठानाय च भवन्ति। जीवने सत्यमानीय ब्रह्मचर्यादीन् संन्यासान्तानाश्रमान् परिपाल्य स्वेषां परेषां च दुःखनिवृत्तिः कार्या ॥१॥