वांछित मन्त्र चुनें
आर्चिक को चुनें

पि꣡बा꣢ सु꣣त꣡स्य꣢ र꣣सि꣢नो꣣ म꣡त्स्वा꣢ न इन्द्र꣣ गो꣡म꣢तः । आ꣣पि꣡र्नो꣢ बोधि सध꣣मा꣡द्ये꣢ वृ꣣धे꣢३꣱ऽस्मा꣡ꣳ अ꣢वन्तु ते꣣ धि꣡यः꣢ ॥१४२१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्ये वृधे३ऽस्माꣳ अवन्तु ते धियः ॥१४२१॥

मन्त्र उच्चारण
पद पाठ

पि꣡ब꣢꣯ । सु꣣त꣡स्य꣢ । र꣣सि꣡नः꣢ । म꣡त्स्व꣢꣯ । नः꣣ । इन्द्र । गो꣡म꣢꣯तः । आ꣣पिः꣢ । नः꣣ । बोधि । सधमा꣡द्ये꣢ । स꣣ध । मा꣡द्ये꣢꣯ । वृ꣣धे꣢ । अ꣣स्मा꣢न् । अ꣣वन्तु । ते । धि꣡यः꣢꣯ ॥१४२१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1421 | (कौथोम) 6 » 2 » 16 » 1 | (रानायाणीय) 12 » 5 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २३९ क्रमाङ्क पर परमात्मा और राजा के विषय में व्याख्यात हो चुकी है। यहाँ परमेश्वर से प्रार्थना कर रहे हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नों के विनाशक सर्वान्तर्यामी जगदीश्वर ! आप (रसिनः) रसीले (सुतस्य) प्रकट हुए मेरे प्रेमरस का (पिब) पान करो, (गोमतः) गाय आदि के ऐश्वर्यों से युक्त (नः) हम लोगों को (मत्स्व) आनन्दित करो। (सधमादे) सहयात्रा में (वृधे) बढ़ाने के लिए (आपिः) बन्धु बने हुए आप (नः) हमें (बोधि) बोध दो। (ते) आपके (धियः) प्रज्ञा और कर्म(अस्मान्) हम उपासकों की (अवन्तु) रक्षा करें ॥१॥

भावार्थभाषाः -

यदि हम परमात्मा से स्नेह करते हैं तो वह भी हमसे स्नेह करता है और सद्बुद्धि, सत्कर्म आदि देकर हमारा उपकार करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् २३९ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमेश्वरः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नहन्तः सर्वान्तर्यामिन् जगदीश्वर ! त्वम् (रसिनः)रसवतः (सुतस्य) व्यक्तस्य मम प्रेमरसस्य (पिब) आस्वादनं कुरु, (गोमतः) गवाद्यैश्वर्यसम्पन्नान् (नः) अस्मान् (मत्स्व)आनन्दय। (सधमाद्ये) सहयात्रायाम्। [सह भूत्वा अन्योन्यं माद्यन्ति यत्र तस्मिन्।] (वृधे) वर्धनाय (आपिः) बन्धुः सन्, त्वम् (नः) अस्मान् (बोधि) बोधय। (ते) तव (धियः) प्रज्ञाः कर्माणि च (अस्मान्) त्वदुपासकान् (अवन्तु) रक्षन्तु ॥१॥

भावार्थभाषाः -

वयं चेत् परमात्मनि स्निह्यामस्तर्हि सोऽप्यस्मासु स्निह्यति सद्बुद्धिसत्कर्मादिप्रदानेन चोपकरोति ॥१॥