वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम् । अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥१४१३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥१४१३॥

मन्त्र उच्चारण
पद पाठ

य꣡जि꣢꣯ष्ठम् । त्वा꣣ । ववृमहे । देव꣢म् । दे꣣वत्रा꣢ । हो꣡ता꣢꣯रम् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । अस्य꣢ । य꣣ज्ञ꣡स्य꣢ । सु꣣क्र꣡तु꣢म् । सु꣣ । क्र꣡तु꣢꣯म् ॥१४१३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1413 | (कौथोम) 6 » 2 » 13 » 1 | (रानायाणीय) 12 » 4 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ११२ क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ आचार्य का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे अग्नि अर्थात् तेजस्वी विद्वन् ! (यजिष्ठम्) अतिशय परमेश्वरपूजक वा पञ्चमहायज्ञों को करनेवाले, (देवत्रा देवम्) ज्ञान के प्रकाशक विद्वानों में भी विशिष्ट विद्वान् (होतारम्) सुख-प्रदाता, (अमर्त्यम्) यशःशरीर से अमर, (अस्य यज्ञस्य) इस विद्या-यज्ञ के (सुक्रतुम्) सुकर्ता (त्वा) आपको, हम विद्यार्थी (ववृमहे) आचार्यरूप में वरण करते हैं ॥१॥

भावार्थभाषाः -

आस्तिक, याज्ञिक, चरित्रवान्, शिक्षण-कला में कुशल विद्वान् मनुष्य को ही पढ़ाने के काम में लगाना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ११२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्राचार्यविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे अग्ने तेजस्विन् विद्वन् ! (यजिष्ठम्) अतिशयेन यष्टारं पञ्चमहायज्ञानां कर्तारं वा, (देवत्रा देवम्) ज्ञानप्रकाशकेषु विद्वत्स्वपि विशिष्टं विद्वांसम्, (होतारम्) सुखस्य प्रदातारम्, (अमर्त्यम्) यशःशरीरेण अमरम्, (अस्य यज्ञस्य) अस्य विद्यायज्ञस्य (सुक्रतुम्) सुकर्तारम् (त्वा) त्वाम्, वयम् विद्यार्थिनः (ववृमहे) आचार्यत्वेन वृणीमहे ॥१॥

भावार्थभाषाः -

आस्तिको याज्ञिकश्चरित्रवान् शिक्षणकलाकुशलो विद्वानेव जनोऽध्यापनकर्मणि नियोज्यः ॥१॥