वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣡मि꣢न्द्र य꣣शा꣡ अ꣢स्यृजी꣣षी꣡ शव꣢꣯स꣣स्प꣡तिः꣢ । त्वं꣢ वृ꣣त्रा꣡णि꣢ हꣳस्यप्र꣣ती꣢꣫न्येक꣣ इ꣢त्पु꣣र्व꣡नु꣢त्तश्चर्षणी꣣धृ꣡तिः꣢ ॥१४११॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः । त्वं वृत्राणि हꣳस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥१४११॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । इ꣣न्द्र । यशाः꣢ । अ꣣सि । ऋजीषी꣢ । श꣡व꣢꣯सः । प꣡तिः꣣ । त्वम् । वृ꣣त्रा꣡णि꣢ । ह꣣ꣳसि । अप्रती꣡नी꣢ । अ꣣ । प्रती꣡नी꣢ । ए꣡कः꣢꣯ । इत् । पु꣣रु꣢ । अ꣡नु꣢꣯त्तः । अ । नु꣣त्तः । चर्षणीधृ꣡तिः꣢ । च꣣र्षणि । धृ꣡तिः꣢꣯ ॥१४११॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1411 | (कौथोम) 6 » 2 » 12 » 1 | (रानायाणीय) 12 » 4 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में २४८ क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ एक-साथ परमात्मा, राजा और आचार्य का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमात्मन्, राजन् व आचार्य ! (त्वम्) आप (यशाः) यशस्वी, (ऋजीषी) सरल नीतिवाले और (शवसः पतिः) आत्मबल, देहबल वा विद्याबल के स्वामी (असि) हो। (एकः इत्) अद्वितीय ही (त्वम्) आप (पुरु) बहुत से (अप्रतीनि) अप्रतिद्वन्द्वी अज्ञान, पाप, दुःख, दुर्व्यसन आदि को (हंसि) विनष्ट करते हो। हे परमात्मन्, राजन् वा आचार्य ! आप (अनुत्तः) किसी से प्रेरित किये बिना, स्वतः ही (चर्षणीधृतिः) मनुष्यों को धारण करनेवाले होते हो ॥१॥

भावार्थभाषाः -

जैसे परमेश्वर संसार का उपकार करनेवाले अपने कार्यों से यशस्वी होता हुआ सरल नीति से सब दोष, दुःख, दुर्व्यसन आदि को नष्ट करता है, वैसे ही राजा और गुरु को करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २४८ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र युगपत् परमात्मनृपत्याचार्याणां विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमात्मन् राजन् आचार्य वा ! (त्वम् यशाः) यशस्वी, (ऋजीषी२) ऋजुनीतिः, (शवसः पतिः) आत्मबलस्य देहबलस्य विद्याबलस्य वा स्वामी च (असि) वर्तसे। (एकः इत्) अद्वितीयः एव (त्वम् पुरु) पुरुणि बहूनि (अप्रतीनि)अप्रतिद्वन्द्वीनि (वृत्राणि) अज्ञानपापदुःखदुर्व्यसनादीनि (हंसि) विनाशयसि। हे परमात्मन्, राजन्, आचार्य वा ! त्वम् (अनुत्तः) केनापि अप्रेरितः, स्वत एव (चर्षणीधृतिः) मनुष्याणां धारको भवसि ॥१॥

भावार्थभाषाः -

यथा परमेश्वरो जगदुपकारकैः स्वकार्यैः कीर्तिमान् सन् ऋजुनीत्या सर्वेषां दोषदुःखदुर्व्यसनादीनि हन्ति तथैव नृपतिना गुरुणा च कार्यम् ॥१॥