वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ग्नि꣢र्वृ꣣त्रा꣡णि꣢ जङ्घनद्द्रविण꣣स्यु꣡र्वि꣢प꣣न्य꣡या꣢ । स꣡मि꣢द्धः शु꣣क्र꣡ आहु꣢꣯तः ॥१३९६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥१३९६॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्निः꣢ । वृ꣣त्रा꣡णि꣢ । ज꣣ङ्घनत् । द्रविणस्युः꣢ । वि꣣पन्य꣡या꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । शुक्रः꣢ । आ꣡हु꣢꣯तः ॥१३९६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1396 | (कौथोम) 6 » 2 » 7 » 1 | (रानायाणीय) 12 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४ क्रमाङ्क पर परमात्मा के विषय में की गयी थी। यहाँ आचार्य का विषय कहते हैं।

पदार्थान्वयभाषाः -

(विपन्यया) शिष्यों के विनय-व्यवहार से (समिद्धः) प्रोत्साहित, (शुक्रः) पवित्र हृदयवाला, (आहुतः) शिष्यों से आत्मसमर्पण किया हुआ (अग्निः) विद्या से प्रकाशित आचार्य (द्रविणस्युः) शिष्यों को विद्याधन देने का इच्छुक होता हुआ, उनके (वृत्राणि) दोषों को (जङ्घनत्) अतिशयरूप से नष्ट करे ॥१॥

भावार्थभाषाः -

गुरुओं का यह कर्तव्य है कि वे विद्या देने के साथ-साथ शिष्यों को भी दूर करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४ क्रमाङ्के परमात्मविषये व्याख्याता। अत्राचार्यविषय उच्यते।

पदार्थान्वयभाषाः -

(विपन्यया) शिष्याणां विनयव्यवहारेण (समिद्धः) प्रदीपितः प्रोत्साहितः, (शुक्रः) पवित्रहृदयः, (आहुतः) शिष्यैः कृतात्मसमर्पणः (अग्निः) विद्यया प्रकाशितः आचार्यः(द्रविणस्युः) शिष्याणां विद्याधनप्रदानकामः सन् तेषाम्(वृत्राणि) दोषान् (जङ्घनत्) भृशं हन्यात् ॥१॥२

भावार्थभाषाः -

गुरूणामेतत् कर्तव्यं यत्ते विद्याप्रदानेन सह शिष्याणां दोषानपि दूरीकुर्युः ॥१॥