वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: गोतमो राहूगणः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣣त꣡ ब्रु꣢वन्तु ज꣣न्त꣢व꣣ उ꣢द꣣ग्नि꣡र्वृ꣢त्र꣣हा꣡ज꣢नि । ध꣣नञ्जयो꣡ रणे꣢꣯रणे ॥१३८२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणेरणे ॥१३८२॥

मन्त्र उच्चारण
पद पाठ

उ꣣त꣢ । ब्रु꣣वन्तु । जन्त꣡वः꣢ । उत् । अ꣣ग्निः꣢ । वृ꣣त्र꣢हा । वृ꣣त्र । हा꣢ । अ꣣जनि । धनञ्जयः꣢ । ध꣣नम् । जयः꣢ । र꣡णे꣢꣯रणे । र꣡णे꣢꣯ । र꣢णे ॥१३८२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1382 | (कौथोम) 6 » 2 » 1 » 4 | (रानायाणीय) 12 » 1 » 1 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में उपासक क्या कहें, यह वर्णन है।

पदार्थान्वयभाषाः -

(उत) और (जन्तवः) द्वितीय जन्म ग्रहण किये हुए द्विज उपासक (ब्रुवन्तु) हर्ष के साथ कहें कि यह (वृत्रहा) विघ्नविनाशक (अग्निः) अग्रनायक परमेश्वर (उद् अजनि) हमारे हृदय में प्रादुभूर्त हो गया है, जो (रणे-रणे) प्रत्येक देवासुरसङ्ग्राम में (धनञ्जयः) दिव्य धन प्राप्त करानेवाला है ॥४॥

भावार्थभाषाः -

आन्तरिक और बाह्य देवासुरसङ्ग्राम में परमेश्वर-विश्वासियों की विजय होती है और विजय से उन्हें दिव्य तथा भौतिक धन प्राप्त होते हैं ॥४॥ इस खण्ड में परमेश्वरोपासना का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है, यह जानना चाहिए ॥ बारहवें अध्याय में प्रथम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपासकाः किं कुर्वन्त्वित्याह।

पदार्थान्वयभाषाः -

(उत) अपि च (जन्तवः) अधिगतद्वितीयजन्मानो द्विजाः उपासकाः। [जन्यन्ते आचार्येण ये ते जन्तवो द्विजाः। कमिमनिजनिगाभायाहिभ्यश्च। उ० १।७३ इति जनेस्तुः प्रत्ययः।] (ब्रुवन्तु) हर्षेण कथयन्तु यत् अयम् (वृत्रहा) विघ्नहन्ता (अग्निः) अग्रनायकः परमेश्वरः (उद् अजनि) अस्माकं हृदये प्रादुर्भूतोऽस्ति। यः (रणे-रणे) संग्रामे संग्रामे, प्रतिदेवासुरसंग्रामम् (धनञ्जयः२) दिव्यधनस्य प्रापयिता वर्तते ॥४॥३

भावार्थभाषाः -

आन्तरिके बाह्ये चापि देवासुरसंग्रामे परमेश्वरविश्वासिनां विजयो भवति विजयेन च तैर्दिव्यानि भौतिकानि च धनानि प्राप्यन्ते ॥४॥ अस्मिन् खण्डे परमेश्वरोपासनाविषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति मन्तव्यम् ॥