वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣣क्षा꣡ मि꣢मेति꣣ प्र꣡ति꣢ यन्ति धे꣣न꣡वो꣢ दे꣣व꣡स्य꣢ दे꣣वी꣡रुप꣢꣯ यन्ति निष्कृ꣣त꣢म् । अ꣡त्य꣢क्रमी꣣द꣡र्जु꣢नं꣣ वा꣡र꣢म꣣व्य꣢य꣣म꣢त्कं꣣ न꣢ नि꣣क्तं꣢꣫ परि꣣ सो꣡मो꣢ अव्यत ॥१३७२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् । अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥१३७२॥

मन्त्र उच्चारण
पद पाठ

उक्षा꣢ । मि꣣मेति । प्र꣡ति꣢꣯ । य꣣न्ति । धेन꣡वः꣢ । दे꣣व꣡स्य꣢ । दे꣣वीः꣢ । उ꣡प꣢꣯ । य꣣न्ति । निष्कृत꣢म् । निः꣣ । कृत꣢म् । अ꣡ति꣢꣯ । अ꣣क्रमीत् । अ꣡र्जु꣢꣯नम् । वा꣡र꣢꣯म् । अ꣣व्यय꣢म् । अ꣡त्क꣢꣯म् । न । नि꣣क्त꣢म् । प꣡रि꣢꣯ । सो꣡मः꣢꣯ । अ꣣व्यत ॥१३७२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1372 | (कौथोम) 6 » 1 » 9 » 3 | (रानायाणीय) 11 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

(उक्षा) प्राणरूप बैल (मिमेति) डकरा रहा है, (धेनवः) इन्द्रियरूप गाएँ (प्रति यन्ति) बाह्य विषयों से लौट रही हैं। (देवीः) दिव्यगुणोंवाली मनोवृत्तियाँ (देवस्य) प्रकाशक जीवात्मा के (निष्कृतम्) आश्रय को (उप यन्ति) प्राप्त कर रही हैं। यह सब क्यों हो रहा है? क्योंकि (सोमः) जीवात्मा ने (अति) विघ्नों का अतिक्रमण करके (अर्जुनम्) श्वेत, निर्मल, (अव्ययम्) अविनश्वर (वारम्) वरणीय परमात्मा की ओर (अक्रमीत्) पग बढ़ाये हैं और (निक्तम्) शुद्ध (अत्कं न) कवच के समान, उसे (परि अव्यत) चारों और धारण कर लिया है ॥३॥ चतुर्थ चरण में उपमालङ्कार है, उत्तरार्धगत कारण से पूर्वार्धगत कार्य का समर्थन होने से अर्थान्तरन्यास भी है ॥३॥

भावार्थभाषाः -

परमात्मा के प्राप्त हो जाने पर जीव कवचधारी के समान रक्षित हो जाता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(उक्षा) प्राणरूपो वृषभः। [अनड्वान् प्राण उच्यते। अथ० ११।४।] (मिमेति) शब्दायते। [माङ् माने शब्दे च जुहोत्यादिः। परस्मैपदं छान्दसम्।] (धेनवः) इन्द्रियरूपाः गावः (प्रति यन्ति) बाह्यविषयेभ्यो निवर्तन्ते। (देवीः) दिव्यगुणा मनोवृत्तयः (देवस्य) प्रकाशकस्य जीवात्मनः (निष्कृतम्) गृहम्, आश्रयम् (उप यन्ति) उपगच्छन्ति। एतत् सर्वं कुतो जायते ? यतः (सोमः) जीवात्मा (अति) विघ्नानतिक्रम्य (अर्जुनम्) श्वेतं, निष्कलुषम् (अव्ययम्) अविनश्वरम् (वारम्) वरणीयं परमात्मानं प्रति (अक्रमीत्) पादविक्षेपं कृतवान् अस्ति, अपि च (निक्तम्) शुद्धम्। [णिजिर् शौचपोषणयोः, निष्ठा।] (अत्कं न) कवचमिव तम्, (परि अव्यत) परि धारितवान् अस्ति। [व्येञ् संवरणे, भ्वादिः] ॥३॥ चतुर्थे पादे उपमालङ्कारः, उत्तरार्धगतेन कारणेन पूर्वार्धगतस्य कार्यस्य समर्थनादर्थान्तरन्यासश्च ॥३॥

भावार्थभाषाः -

परमात्मनि प्राप्ते जीवः कवचधर इव रक्षितो जायते ॥३॥