वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गो꣡भि꣢र्भ꣣ङ्गं꣡ परि꣢꣯ष्कृतम् । इ꣡न्दुं꣢ दे꣣वा꣡ अ꣢यासिषुः ॥१३३५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥१३३५॥

मन्त्र उच्चारण
पद पाठ

उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢꣯ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥१३३५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1335 | (कौथोम) 5 » 2 » 20 » 1 | (रानायाणीय) 10 » 11 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४८७ क्रमाङ्क पर परमात्मा की प्राप्ति के विषय में और उत्तरार्चिक में ७६२ क्रमाङ्क पर जीवात्मा तथा राजा के विषय में की जा चुकी है। यहाँ परमात्मा और चन्द्रमा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। (सुजातम्) सुप्रसिद्ध, (अप्तुरम्) व्यापक चन्द्र, सूर्य, ग्रह, नक्षत्र आदि लोकों को वेग से चलानेवाले, (गोभिः) वेद-वाणियों से (भङ्गम्) काम, क्रोध आदि रिपुओं के भञ्जक, (परिष्कृतम्) गुणों से अलङ्कृत, (इन्दुम्) तेज से दीप्त वा आनन्द-रसों से भिगोनेवाले परमात्मा को (देवाः) विद्वान् लोग वा आत्मा, मन, बुद्धि, प्राण आदि बल की प्राप्ति के लिए (उप उ अयासिषुः) प्राप्त करते हैं ॥ द्वितीय—चन्द्रमा के पक्ष में (सुजातम्) पृथिवी के सुपुत्र, (अप्तुरम्) अन्तरिक्ष में पृथिवी और सूर्य के चारों ओर दौड़नेवाले, (गोभिः भङ्गम्) कहीं भूमियों में दरार पड़े हुए और कहीं (परिष्कृतम्) परिष्कृत अर्थात् समतल (इन्दुम्) चन्द्रमा को (देवाः) सूर्य-किरणें (अयासिषुः) प्रकाशित करने के लिए प्राप्त करती हैं ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥

भावार्थभाषाः -

जैसे सब जड़ पदार्थ और चेतन प्राणी जगदीश्वर के आश्रय से रहते हैं, वैसे ही हमारे सौर लोक के मङ्गल, बुध, पृथिवी, चन्द्रमा आदि ग्रह-उपग्रह सूर्य के आश्रय से रहते हैं और सूर्य भी जगदीश्वर के अधीन है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४८७ क्रमाङ्के परमात्मप्राप्तिविषये उत्तरार्चिके ७६२ क्रमाङ्के च जीवात्मनृपत्योर्विषये व्याख्यातपूर्वा। अत्र परमात्मचन्द्रमसोर्विषय उच्यते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। (सु जातम्) सुप्रसिद्धम्, (अप्तुरम्) अपः व्यापकान् चन्द्रसूर्यग्रहनक्षत्रादिलोकान् त्वरयति वेगेन चालयतीति तम्, (गोभिः) वेदवाग्भिः (भङ्गम्) कामक्रोधादिरिपूणां भञ्जकम्, (परिष्कृतम्) गुणैरलङ्कृतम्। [संपर्युपेभ्यः करोतौ भूषणे। अ० ६।१।१३७ इत्यनेन परिपूर्वात् करोतेः भूषणेऽर्थे सुडागमः।] (इन्दुम्) तेजसा दीप्तम्, आनन्दरसैः क्लेदकं परमात्मानम्। [इन्दुः इन्धेरुनत्तेर्वा। निरु० १०।४०।] (देवाः) विद्वांसो जना आत्ममनोबुद्धिप्राणादयो वा, बलप्राप्त्यर्थम् (उप उ अयासिषुः) उपगच्छन्ति ॥ द्वितीयः—चन्द्रपरः। (सुजातम्) पृथिव्याः सुपुत्रम्, (अप्तुरम्) अप्सु अन्तरिक्षे त्वरते पृथिवीं सूर्यं च परितो धावतीति अप्तुरः तम्। [आपः इत्यन्तरिक्षनामसु पठितम्। निघं० १।३।] (गोभिः भङ्गम्) क्वचिद् भग्नभूमिकम्, क्वचिच्च (परिष्कृतम्) समतलम् (इन्दुम्) चन्द्रमसम् (देवाः) सूर्यकिरणाः (अयासिषुः) प्रकाशनार्थं गच्छन्ति ॥१॥ अत्र श्लेषालङ्कारः ॥१॥

भावार्थभाषाः -

यथा सर्वे जडपदार्थाश्चेतनाः प्राणिनश्च जगदीश्वरमाश्रयन्ते तथाऽस्माकं सौरलोकस्य मङ्गलबुधपृथिवीचन्द्रादयो ग्रहोपग्रहाः सूर्यमाश्रयन्ते सूर्यश्चापि जगदीश्वराधीनः ॥१॥